SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) --------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत E यस्य स तथा योजनसहस्रमुत्सृतः अत एव 'महइमहालए' इति, अतिशयेन महान महेन्द्रध्वजः 'पुरतो' यथानुपूर्व्या संपस्थितः । तदनन्तरं ' सुरूवनेवत्थपरिकच्छिया' इति, सुरूप नेपथ्यं परिकक्षितं-परिगृहीतं यस्तै तथा, तथा मुष्टु अतिशयेन सज्जाः-परिपूर्णाः स्वसामग्रीसमायुक्ततया प्रगुणीभूताः-सालङ्कारविभूषिताः ‘महता भडचडगरपहकरेणीति महता-अतिशयेन भटचटकरपहकरेणचटकरप्रधानभटसमूदन पश्चानीकानि पश्चानीकाधिपतयः 'पुरतो' यथाऽनुपूा सम्पस्थिताः । तदनन्तरं च मूर्याभविमानवासिनो [2 बहवो वैमानिका देवा देव्यश्च सर्वा यावत्करणात 'सव्वजुईए सबवलणमित्यादि परिग्रहः, सूर्याभं देवं पुरतः पार्श्वतो मार्गतः -पृष्ठतः समनुगच्छति ।। तए णं से सूरियाभे देवे तेणं पंचाणीयपरिखित्तेणं बहरामयवट्टलट्ठसंठिएण जाव जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कडिजमाणेणं चउहि सामाणियसहस्सेहि जाव सोलसहिं आयरकखदेवसाहस्सीहि अन्नेहि य बहहिं सूरियाभविमाणवासीहिं चेमाणिएहिं देवहिं देवीहि य सद्धिं संपरिखुड़े सविड़िए जाव रवेणं सोधम्मस्स कप्पस्स मझमझेणं तं दिव्यं देविईि दिर्च देवजुति दिवं देवाणुभावं उवदंसेमाणे २ पडिजागरेमाणे २ जेणेव सोहम्मकप्पस्स उनरिल्ले णिजाणमग्गे तेणेव उवागच्छति, २ जोयणसयसाहस्सितहिं विग्गहहिं ओवयमाणे वीतीचयमाणे ताए उक्किट्ठाए जाय तिरियमसंखिज्जाणं दीवसमुद्दाणं मझमझेणं वीइवयमाणे २ जेणेव नंदीसरवरदीचे जेणेब दाहिणपुरच्छिमिल्ले रतिकरपब्बते अनुक्रम [१६] REaratinidio सूर्याभदेवस्य भगवत् महावीर पार्श्वे आगमनं ~92~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy