________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
---------- ------------------------- मलं [२०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२०-२३]
दीप अनुक्रम [२०-२३]
उवागच्छंति, तए णं ते बहवे देवकुमारा देवकुमारियो य समामेव समोसरणं करति, समा २त्ता समामेव पंतिओ बंधंति, समामेव पंतिी बंधिता समामेव पंतिओ नमसंति समामेव २ सित्ता समामेव पंतीश्री अवणमंनि २ ना समामेव उन्नमंति २ एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उण्णमिना थिमियामेव ओणमंति थिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उन्नमंनि २ ना समामेव पसरति २ ना समामेव आउज्जविहाणाई गेण्हति समामेव पवाएंसु पगाइस पणचिंसु, किंत?, उरेण मंदै सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावककुहरोवगूढ र तिठाणकरणसुद्धं मकुहरगुंजंतवंसततीतलताललयगहसुसंपउन महुरं समं सललियं मणोहरं मिउरिभियपयसंचारं मुरड सुणइ वरचारुरुवं दिवंणट्टसज्ज गेयं पगीया विहोत्था, किंते ?, उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमहीणं पेयाणं परपिरियाणं आहंमंताणं पणवाणं पडहाणं अप्फालिजमाणाणं भंभाणं होरंभाणं [वीणाणं वियधी(पंची)]] तालिजंताणं भेरीणं झल्लरीणं दुंदुहीणं आलिवंताणं [मुरयाणं] मुइंगाणं नन्दीमुईगाणं उनालिजंताणं आलिंगाणं कुंटुंबाणं गोमूहीणं महलाणं मुच्छिताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिजंताणं महंतीणं कच्छभीणं चिनवीणाणं सारिजंताणं बद्धीसाणं सुघोसाणं णदिघोसाणं फुट्टिजंतीणं भामरीणं छन्भामरीणं परिवायणीणं छिप्पंतीगं तृणाणं तूंबवीणाणं
Saintairatondon
का
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~100~