SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) --------- ------------------------- मल २०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: श्रीराममनी मलयगिरी नम् या वृत्तिः प्रत सूत्रांक [२०-२३] ॥४६॥ दीप अनुक्रम [२०-२३] आमोडिजंताणं आमोताणं कुंभाणं नउलाणं अच्छिजंतीणं मुगुंदाणं हुडुक्कीणं विचिक्कीणं बाइज्जताणं 1 नाट्यदर्शकरडाणं डिंडिमाणं किणियाणं कडंबाणं वाइज्जताणं दद्दरगाणं दद्दरिगाणं कुतुबाणं कलमियाणं महुयाणं आवडिज्जंताणं तलाण तालाणं कंसतालाणं घट्टिजंताणं रिंगिरिसियाण लनियाणं मग • मू०२३ रियाणं सुसुमारियाणं फूमिजंताणं वंसाणं वेलणं वालीणं परिल्लीणं बद्धगाणं, तए णं मे दिवे गीए दिवे नट्टे दिवे वाइए एवं अभुए सिंगारे उराले मणुने मणहरे गीते मणहर नढे मणहर वातिए उप्पिजलभूत कहकहभूते दिवं देवरमणे पवनेयावि होत्था, नए णं ते बहव देवकुमारा य देवकुमारीओ य समणम भगवी महावीरस्स सोत्थियसिरिवच्छणं दियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणम गल्लभत्तिचित्तं णामं दिवं नविधि उवदंसति (म. २३) ___ ततः श्रमणो भगवान महावीरः मूर्याभस्य देवस्य श्वेतस्य राज्ञो धारणीप्रमुखानां च देवीनां तस्याच ' महइमहालिताए । इति अतिशयेन महत्या 'इसिपरिसाए । इति ऋषयः-त्रिकालदर्शनिनस्तेषां पर्षत् तस्याः, अवध्यादिजिनपर्षद इत्यर्थः, मुनिपपदोयथोक्तानुष्टानानुष्टायिसाधुपर्षदः 'जतिपरिसाए । इति यतन्ते उत्तरगुणेषु विशेषत इति यतयो विचित्रद्रव्याद्यभिग्रहाद्युपेताः साधवस्तेषां पपदो यतिपर्षदः, 'चिदुपरिसाए' इति विद्वत्परिषदः-अनेकविज्ञानपर्षदो देवपर्षदः इक्ष्वाकुपर्षदः क्षत्रियपर्षदः कौरव्यपर्षदः अ कथम्भूताया इत्याह-'अणेगसयाए ' इति अनेकानि पुरुषाणां शतानि सङ्ख्यया यस्यां सा अनेकशता तस्याः 'अणेगवंदाए' इति काअनेकानि वृन्दानि यस्याः सा तथा तस्याः, 'अणेगसयबंदपरिचाराए' इति अनेकशतानि अनेकशतसल्यानि वृन्दानि परिवारो. M anurary.orm भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं ~101~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy