________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीराजमश्नी रीयरूवामिति माग्वत्, कचिदेतन दृश्यते, 'कश्वणमणिरयणथूभियाग मिति काञ्चनं च मणयश्च रत्नानि च काश्चनमणिर-दिव्ययानमलयगिरी- नानि तेषां तन्मयी स्तूपिका-शिखरं यस्य तत्तथा नानाविधाभिः-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि सामस्त्येन करणम् या वृत्तिः मण्डितमग्रं शिखरं यस्य तन्नानाविधपश्चवर्णघण्टापताकापरिमण्डिताग्रशिखर, चपलं-चञ्चलं चिकचिकीयमानत्वात् मरीचिकवचं-कि
रणजालपरिक्षेपं विनिर्मुश्चत् ' लाउल्लोइयमहियामिति लाइयं नाम-यद्भूमेर्गोमयादिनोपलेपनं उल्लोइयं-कुड्यानां मालस्य च सेटि॥ ३६॥ " कादिभिः सम्पृष्टीकरणं लाउल्लोइयाभ्यामिव महितं पूजितं लाउलोइयमहियं, तथा गोशीण-गोशीर्षनामकचन्दनेन दर्दरेण बहलेन
चपेटाकारेण वा दत्ताः पश्चाङ्गुलयस्तला-हस्तका यत्र तद्दोशीर्षरक्तचन्दनददरदत्तपश्चाङ्गालितलं, तथा उपचिता-निवेशिताः चन्दनकलशा-मङ्गलकलशा यत्र तदुपचितचन्दनकलश, 'चंदणघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघदैः- चन्दनकलशैः सुकृतानि-सुष्ठ कृतानि शोभितानीति तात्पर्यार्थः, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रति द्वारदेशभाग-द्वारदेश-13 भागे यत्र तत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभार्ग, तथा 'आसत्तोसत्तविपुलबट्टवग्धारियमल्लदामकलाच 'मिति -अवाह
अधोभूमी लग्न इत्यर्थः, उत्सतं-ऊर्चसक्तं उल्लोचतले उपरि सम्बद्ध इत्यर्थः विपुलो-विस्तीर्णः वृत्तो-वचुलः बग्घारिय इति-प्रल-16 लम्बितो माल्पदामकलापः पुष्पमालासमूहो यत्र तदासकोत्सतविपुलवृत्तमलम्बितमाल्यदामकलापं, तथा पञ्चवर्णेन सरसेन-सच्छा-12 येन सुरभिणा मुक्तेन-क्षिसेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं पञ्चवर्णसरससुरभिमुक्तपुष्पपुजोपचारकलितं, 'कालागुरुषव
| |३६ जारकुन्दुरुक्कतुरुकधूवमघमघतगन्धुद्धयाभिरामं सुगंधवरगंधियं गंधवटिभूय' मिति प्राग्वत, तथा अप्सरोगणानां सड्यः-समुदायस्तेन |
सम्यग्-रमणीयतया विकणि-व्याप्तमप्सरोगणसङ्घविकीर्णं, तथा दिव्यानां त्रुटितानाम् आतोद्यानां-वेणुवीणामृदङ्गादीनां ये 5
अनुक्रम [१५]
सूर्याभदेवस्य दिव्ययान करणं
~81~