________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
'तए णमित्यादि, ततः स आभियोगिको देवस्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेशभागे अत्र महत्प्रेक्षागृहमण्डपं विकुति, कथम्भूतमित्याह-अनेकस्तम्भशतसनिविष्टं तथा अधुगता-अत्युत्कटा सुकृता-मुष्ट निष्पादिता वरवेदिकानि तोरणानि बररचिताः शालभञ्जिकाध या तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकार्क, तथा मुश्लिटा विशिष्टा लसंस्थिताः मनोज्ञ-|| संस्थानाः प्रशस्ताः प्रशस्तवास्तुलक्षणोपेता वैयविमलस्तम्भा-चैयरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्लष्टसंस्थितप्रशस्तवड्यविमलस्तम्भ, तथा नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः मुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः नाणामणिखचित उज्ज्वलो बहुसमा अत्यन्तसमः मुविभक्तो भूमिभागो यत्र तत् नानामणिखचितोज्वलबहसमसुविभक्तभूमिभागं, तथा इहामृगा काः ऋषभतुरगनरमगरविहगाः प्रतीताः ब्याला:-स्वापदभुजगाः किंनरा-व्यन्तरविशेषाः रुरचो मृगाः सरभाः-आटव्या महाकायाः पशवः चपरा-आटच्या गावः कुञ्जरा-दन्तिनः वनलता-अशोकादिलताः पालताः पविन्यः एतासां भक्त्या-विच्छित्त्या |चित्रम्-आलेखो यत्र तदिहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापमलताभक्तिचित्रं, तथा स्तम्भोगतया-स्तम्भोपरिवर्तिन्या बन्चरत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोगतवनवेदिकापरिगताभिरामं, 'विजाहरजमलजुगलजन्तजुत्तं पिब अञ्चीसहस्समालिणीय मिति विद्या धरन्तीति विद्याधरा-विशिष्टविद्याशक्तिमन्तः तेषां यमलयुगलानि-समानशीलानि द्वन्दानि तेषां यन्त्राणि-प्रपश्चविशेषास्तैर्युक्तमिव अर्चिषां-मणिरत्नप्रभाज्वालानां सहस्रमालनीयं-परिचा-2 रणीय, किमुक्तं भवति ?-एवं नाम अत्यद्भुतैर्मणिरत्नप्रभाजालेराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपश्चप्रभावितामिति, 'रूवगसहस्सकलितं भिसिमाणं भिभिसमाणं चकखुल्लोयणलेसं मुहफास सस्सि-R
अनुक्रम [१५]
PROO
054
सूर्याभदेवस्य दिव्ययान करणं
~80