________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजप्रश्नी मलयगिरी या वृत्तिः ॥३५॥
दिव्ययान करणम् सू०१५
प्रत सूत्रांक [१५]
मुकपुष्फपुंजोवयारकलियं कालागुरुपवरकुंदरूकतुरुकधूवमघमघंतगंडुडुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्यं तुडियसहसंपणाइयं अच्छरगणसंघविकिण्णं पासादयं दरिसणिज्जं जाब पडिरूषं । तस्स णं पिच्छाघरमंडवस्स पहुसमरमणिग्जभूमिभागं विउब्बति जाव मणीणं फासो । तस्मणं पेच्छाधरमंडवस्स उल्लायं विउच्चति पउमलयभनिचि जाव पडिरूवं । तस्मणंबहुसमरमणिग्जस्म भूमिभागस्स बहुमज्झदसभाए एल्थ णं महं एग बद्दरामयं अकखाडगं विउच्चति । तस्स णं अकसाढयस वहमझदेसभागे एत्थ णं महेगं मणिपेढियं विउब्वति अट्ठजोयणाई आयामविक्रखंभेणं चनारि जायणाई बाहल्लेणं सर्वे मणिमयं अच्छे सह जाव पडिकवं । तीसे णं मणिपढियाए उवरि एत्थ णं महेगं सिंहासणं विउच्चद, तस्स णं सीहासणस्स इमेयारूवे वष्णाबामे पण्णने-तबणिज्जमया चकला रययामया सीहा सोवण्णिया पाया णाणामणिमयाई पायसीमगाई जंबूणयमयाई गनाई वइरामया संधी णाणामणिमये वो, से णं सीहासणे इहामियउसमतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं [स]सारसारोवचियमणिरयणपायवीडे अच्छरगमि उमसरगणवतयकुसंतलिम्बकेसरपञ्चत्थुयाभिरामे सुविरदयरयनाणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रसुअसंचुए सुरम्मे आईणगरूयबूरणवणीयतूलफासे मउए पासाइए ४ ।
अनुक्रम [१५]
सूर्याभदेवस्य दिव्ययान करणं
~79~