________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१५]
दीप अनुक्रम [१५]]
पइ वा हंसगश्मतृलिया इ वा सिरीसकुसुमनिचये इ वा चालकुसमपत्तरासी तिवा, भवेयारूवे मिया?, णो इणद्वै सम?, ते णं मणी एनो इद्रुतराए चेव जाव फासेणं पन्नत्ता ॥
नेसि णमित्यादि, तेषां 'णमिति प्राग्वन्मणीनामयमेतद्रूपः स्पर्शः प्रज्ञप्तः, तद्यथा-' से जहानामए ' इत्यादि, तद्यथाअजिनक-चर्ममयं वस्त्रं रुतं प्रतीतं यूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपकतरासी इव' इति बालानि अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, कचिद'बालकुमुमपत्रराशिः' इति पाठः, 'भवे एयारचे' इत्यादि प्राग्वत् ।!
तए णं से आभियोगिए देवे तस्स दिवस्स जाणविमाणस्य बहूमझदसभागे एत्थ णं महं पिच्छाधरमडवं विउब्बइ अणेगखंभसयसंनिविट्ठ अभुग्गयसुकरवरवइयातोरणवररइयसालभंजियागं सुमिलिट्ठविभिट्ठलट्ठमंठियपमत्थंवरुलियविमलखंभं णाणामणि [ कणगरयण ] सचियउजलबहुन्मममसुविभसंदेसभाइए ईहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरयणलयपउमलयभत्तिचित कंचणमणिरयणथूभियागं णाणाविहपंचवण्णघंटापडागपरिमंडियग्गमिहरं चवलं मरीतिकवयं विजिम्मुयंत लाउल्लोइयमहियं गोमीस [ सरम ] रत्नचंदणदहरदिन्नपंचंगुलितलं उवचियचंदणकलसं चंदणघडसुकयतारणपडिदुवारदेसभागं आसत्तोसत्तविउलवट्टवग्यारियमल्लदामकलावं पंचवष्णसरससुरभि
JanEaration
R
sthani
सूर्याभदेवस्य दिव्ययान करणं
~78~