________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१५]
श्रीराजप्रश्नीनुवाते-आघायकविवक्षितपुरुषाणामनुकूले वाते वाति सति उद्भिद्यमानानामुद्घाट्यमानानां वाशब्दः सर्वत्रापि समुच्चये 'कु-दिव्ययानमलयगिरी-हिज्जमाणाण वा ' इति इह पुटैः परिमितानि यानि कोष्टादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठपुटादीनीत्यु- करणम् या वृत्तिःच्यन्ते तेषां कुट्यमानानाम्-उदूखले खुद्यमानानां 'भजिजमाणाण चा' इति श्लक्ष्णखण्डीक्रियमाणाना एतच विशेषणद्वयं कोष्ठादिद्रव्या
शाणापवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात् , न तु यूथिकादीना, 'उक्किरिजमाणाण वा' इति क्षरिकादिभिः कोष्टादिपटानां २४ कोष्ठादिद्रव्याणां वा उत्कीर्यमाणानां 'विकिरिजमाणाण वा' इति विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां परिभुज्जमाणाण
वा' परिभोगाय उपयुज्यमानाना, कचित् 'परिभाइज्जमाणाण वा ' इति पाठस्तत्र परिभाइजमाणाना-पाचवत्तिभ्यो मनाग् दीय-12 मानानां, 'भंडाओ भंडे साहरिजमाणाण वा' इति भाण्डात्-स्थानादेकस्मादन्यद् भाई-भाजनान्तरं संद्वियमाणानां उदारा:स्फारास्ते चामनोज्ञा अपि स्यरत आह-मनोज्ञा-मनोऽनुकूलाः तच्च मनोजत्वं कुत इत्याह-मनोहराः मनो हरन्ति-आत्मवशं नयन्तीति • मनोहराः, इतस्ततो विप्रकीर्यमाणेन मनोहरत्वं, कुतः? इत्यार-घ्राणमनोनिविकराः, एवंभूताः सर्वतः सर्वासु दिक्षु समन्ततःसामस्त्येन गन्धा अभिनिस्सरन्ति, जिघ्रतामभिमुखं निस्सरन्ति, कचित् ' अभिनिस्सवन्तीति ' पाठः, तत्रापि स एघार्थो नवरमभितः । सवन्तीति शब्दसंस्कारः, एवमुक्ते शिष्यः पृच्छति- भवेयारुवे सिया' स्यादेतत् यथा भवेद् एतद्रूपस्तेषां मणीनां गन्धः ?, मूरिराह-'नो इणढे समढे ' इत्यादि प्राग्वत् ।
||३४॥ तेसि णं मणीणं इमेयारूचे फासे पण्णचे, से जहानामए आइणेति वा रूए ति वा बूरे इ वा णवणी
अनुक्रम [१५]
2000
सूर्याभदेवस्य दिव्ययान करणं
~77~