SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) --------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक तसिणं मणीणं इमेयारूवे गंधे पण्णन, से जहानामए कोट्ठपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण या दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुआपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा हाणमल्लियापुडाण वा केतगिपुडाण वा पाइलिपुडाण वा णोमालियापुडाण वा अगुरुपुडाण वा लवंगपुडाण वा कप्परपुडाण वा वासपुडाण वा अणुदायसि वा ओभिज्जमाणाण वा कोट्टिजमाणाण वा भंजिजमाणाण वा उक्किरिजमाणाण वा विक्किरिजमाणाण वा परिभुजमाणाण वा परिभाइजमाणाण वा भंडाओ वा भई साहरिज्जमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिब्युतिकरा सब्बतो समंता गंधा अभिनिस्मयंति, भवेयारवे, सिण?,णो इणट्ठ समढे, ते णं मणी एनो इट्ठतराए चेव गंधेणं पन्नना। 'तेसि णमित्यादि, तेषां मणीनामयमेतद्रूपो गन्धः प्रज्ञप्तः, तद्यथा-' से जहानामए ' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थः प्रतिपत्तव्यः, ते यथा नाम गन्धा अभिनिर्गच्छन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेवा, वाशब्दाः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य प्रायो न ताहशो गन्ध आयाति, व्यस्याल्पत्वात , ततो बहुवचनं, तगरमपि गन्धद्रव्यं, एलाः प्रतीताः, चोयं-गन्धद्रव्यं चम्पकदमनककुङ्कमचन्दनोशीरमरुकजातीयूथिकामल्लिकानानमल्लिकाकेतकीपाटलीनवमालिकाऽगुरुलबङ्गकुसुमवासकर्पूराणि प्रतीतानेि, नवरसुशीरं-वीरणीमूलं स्नानमल्लिका-सानयोग्यो मल्लिकाविशेषः, एतेषां पुटानाम अनुक्रम [१५] K amurary.orm सूर्याभदेवस्य दिव्ययान करणं ~76~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy