________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५]]
विविधमत्तरी (रारूबी) बचियाई' इति विविधा-विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अन्तरेति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्यादीप्सां गमयति, अन्तरा २ रूपोपचितानि यावता यत्र तानि तथा, 'विविहतारोवचियाई' विविधस्तारारूपैः-तारिकारुपैरुपचितानि, तोरणेषु हिशोभार्थं तारिका निवध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि 'जाव पडिरूवा' इति यावत्कर-1 कोणात् 'ईहामिगउसमतुरगनरमगरविहगवालगकिनररुरुसरभचमरकुंजरवणल यपउमलयभत्तिचित्ता खंभुनगयवइरवेक्ष्यापरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव एवं नाम स्तम्भद्वयसनिविष्टानि तोरणानि व्यवस्थितानि यथा विद्याधरयमलयुगलयन्त्रयुक्तानीव प्रतिभासते इति, 'अचीसहस्समालणीया रूवगसहस्सकलिया मिसियाणा भिभिसमाणा चकूपलीयणलेसा सुहफासा। सस्सिरीयरूवा पासाइया दरिसणिज्जा अभिरुवा' इति परिग्रहः, कचिदेतत्साक्षाल्लिखितमपि दृश्यते ।
तेसि णं तारणाणं उप्पिं अट्ठमंगलगा पण्णता, तंजहा-सात्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणा (जाव पडिरूवा)। तसिं च णं तारणाणं उप्पि बहंव किण्हचामरज्झए जाव मुक्किलचामरज्झए अच्छे मण्ह रुप्पपट्टे वइरामयदंडे जलयामलगंधिए सुरम्मे पासादीए दरिसणिज्जे अभिरुवे पडिरुवे विउब्वति । तेसि गंतारणाणं उप्पिं बहवे छनातिच्छ ने घंटाजुगल पड़ागाइपडागे उप्पलहत्थए कुमुदणलिणमुभगसोगंधियपोंडरीयमहापाडरीयसतपत्तसहस्सपत्नहत्थए सव्वररणामए अच्छे जाव पडिरूचे विउव्वति । तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्म अंतो बहुममरमणिज्जं भूमिभागं विउब्बति ।
अनुक्रम [१५]
100
.
00ACK
urary.orm
सूर्याभदेवस्य दिव्ययान करणं
~66~