________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
॥२९॥
[१५]
श्रीराजप्रश्नी _ 'तेसिं तोरणाणं उप्पिमित्यादि सुगम, नवरं जाव पडिरूवा' इति यावच्छब्दकरणात् 'घट्टा मट्ठा नीरया निम्मला निपका दिव्ययानमलयगिरी-निकंकडच्छाया समिरीया सउज्जोया पासाइया दरिसणिज्जा अभिरूवा ' इति द्रष्टव्यं । तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः कारणं या वृत्तिः कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः, एवं बहवो नीलचामरध्वजाः, लोहितचामरध्वजाः, हरितचामरध्वजाः, शुक्लचामरध्वजाः,
म्०१४ ..16कथम्भूता एते सर्वेऽपीत्यत आह-अच्छा-आकाशस्फटिकवदतिनिर्मलाः लक्ष्णा:-क्ष्णपुद्गलस्कन्धनिमापिताः ‘रुप्पपट्टा' इति |
रूप्यो-रूप्यरयो बत्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्वपट्टाः 'वरदंडा' इति बनो-चत्ररत्नमयो दण्डो रूप्यपट्टमध्यवत्ती| येषां ते वदण्डाः, तथा जलजानामिय-जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसाम्मश्रो यो गन्धः स जलजामलगन्धः13 स विद्यते येषां ते जलजामलगन्धिकाः, अत एव सुरम्याः 'प्रासादीपा' इत्यादिविशेषणचतुष्टयं प्राग्वत् । 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहूनि छपातिच्छत्राणि-छत्रान्-लोकपसिद्धात् एकसङ्ख्याकात् अतिशायीनि उत्राणि उपवेधोभावेन द्विस-1 इण्याकानि निसङ्ख्याकानि वा छवातिच्छवाणि, बायपताकाभ्यो लोकमसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताका:|| |पताकातिपताकाः, बहुनि घण्टायुगलानि, बहूनि चामरयुगलानि, बहव उत्पलहस्ताः-उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं बहवः || पद्महस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः, पद्मादिविभागच्याख्यानं माग्वत्, एते च।
प्रतिच्छयादयः सर्वेऽपि रत्नमया अरछा-आकाशस्फटिकवदतिनिर्मला यावत्करणात् 'सहा लण्हा घटा मट्ठा नीरया निम्मला निषका निर्णकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा' इति परिग्रहः। 'तस्स णमित्यादि, तरस मिति पूर्ववत् दिव्यस्य यानविमानस्य अन्तः-मध्ये बहुसमः सन् रमणीयो बहुरमणीयो भूमिभागः प्रज्ञाः, किंविशिष्ट ? इत्याह
अनुक्रम [१५]
SANEmirathindRIAL
अत्र शिर्षक-स्थाने मूल संपादने सूत्र-क्रम विषयक स्खलना दृश्यते-सू० १५ स्थाने सू० १४ इति मुद्रितं
सूर्याभदेवस्य दिव्ययान करणं
~67~