SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [१५] दीप अनुक्रम [१५] [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) मूलं [१५ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि -प्रणीता वृत्तिः कारणं सू० १४ ॥ २८ ॥ 'तस्स ण'मित्यादि, तस्स णमिति पूर्ववत् दिव्यस्य यानविमानस्य' तिदिसि' इति तिस्रो दिशः समाहृतात्रिदिक् तस्मिन् ॐ दिव्ययानत्रिदिशि, तत्र 'तिसोवाणपटिरूपए ' इति त्रीणि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारखिसोपानं त्रिसोपानानि च तानि प्रतिरूपकाणि चेति विशेषणसमासः, विशेषणॐॐ स्यात्र परनिपातः प्राकृतत्वात् । 'तेसि णमित्यादि तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रूपो वक्ष्यमाणस्वरूपो 'वर्णावासो वर्णकनिवेशः प्रज्ञप्तः, तद्यथा--' वज्रमया' वजरत्नमया 'नेमी' नेमिभूमिका तत्र ऊर्द्ध निर्गच्छन्तः प्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानिनिष्ठानानि त्रिसोपानमूलमदेशाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि त्रिसोपानाङ्ग-भूतानि, लोहिताक्षमय्यः सूचय:| फलकद्वयसम्बन्धविघटना भावहेतुपादुकास्थानीयाः 'वज्रमया' वज्ररत्नपूरिताः ' सन्धयः ' फलकद्वयापान्तरालप्रदेशाः नानामणिॐ मयानि अवलभ्यन्ते इति अबलम्वनानि-अवतरतामुत्तरतां चालम्बनहेतुभूता अवलम्वनवाहातो विनिर्गताः केचिदवयवाः, 'अत्रलम्वणवाहाओ यत्ति अवलम्बनवाहाश्च नानामणिमय्यः, अवलम्वनवाहा नाम उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'पासाॐ इयाओ' इत्यादि पदचतुष्टयं प्राग्वत् । 'तेसि ण'मित्यादि तेषां 'णमिति वाक्यालङ्कारे त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं तोरणं प्रज्ञतं तेषां च तोरणानामयमेतद्रूपो वर्णावासो- वर्णकनिवेशः प्रज्ञप्तः, तथथा तोरणा नानामणिमया इत्यादि, कचिॐ देवं पाठ:- ' तेसि णं तिसोवाणपडिरूवगाणं पुरतो तोरणे विजब्बर तोरणा नाणामणिमया' इत्यादि, मणयः- चन्द्रकान्ताद्याः, विविधमणिमयानि तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि सामीप्येन स्थितानि तानि च कदाचिचलानि अथवा अपपतितानि वाऽऽशङ्क्येरन तत आह-सम्यक् निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, उपनिविष्टसन्निविष्टानि, श्रीराजयश्री मलयगिरी या वृत्तिः Eauran For Parts Only अत्र शिर्षक-स्थाने मूल संपादने सूत्र क्रम विषयक स्खलना दृश्यते सू० १५ स्थाने सू० १४ इति मुद्रितं सूर्याभदेवस्य दिव्ययान करणं ~65~ ||| 36 ||
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy