________________
आगम
(१३)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम [१५]
मूलं [१५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि -प्रणीता वृत्तिः
Ja Eratur
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
स्थिता लीलास्थिताः, अनेन तासां पुतलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभञ्जिकाः - पुतलिका यत्र तत्तथा 'ईहामियउसभतुरगनरमगरविहगवालगकुंजररुरु सरभचमरकुंजरवणलयपउमलयभत्तिचित्तमिति ईहामृगा- हका व्यालाः-स्वापदभुजङ्गा ईहामृगऋषभतुरगनरमगरविहगव्यालकिन्नररुरुसरभ चमर कुञ्जरवनलतापद्मलतानां भक्त्या विच्छिया चित्रम् - आलेखो यत्र तचथा, तथा स्तम्भोगतया स्तम्भोपरिवर्तिन्या वज्ररत्नमय्या वैदिकया परिगतं सत् यदभिरामं तत्स्तम्भोगतवजवेदिकापरिगताभिरामं, 'विज्जाहरजमलजुगलजंतजुचंपित्र' इति विद्याधरयोर्यद् यमलयुगलं समश्रेणीकं द्वन्द्वं विद्याधरयमलयुगलं तच तद् यन्त्रं चसञ्चरिष्णुपुरुषप्रतिमाद्यरूपं तेन युक्तं तदेव तथा आविषां किरणानां सहस्रैर्मालिनीयं परिचारणीयं अर्चिः सहस्रमालिनीयं तथा रूपकसहस्रकलितं, 'भिसमाणंति दीप्यमानं 'भिम्भिसमानम्' अतिशयेन देदीप्यमानं, 'चक्खुद्धोरणलेसंति चक्षुः कर्तृ लोकने लिसतीय-दर्शनीयत्वातिशयात् लिप्यतीव यत्र तत्तथा, 'सुहफासंति शुभः कोमल स्पर्शो यस्य तत्तथा, सश्रीकानि - ॐ सशोभाकानि रूपाणि-रूपकाणि यत्र तत् सश्रीकरूपं, 'घण्टावलिचलियमहुरमणहरसर' मिति घण्टावले:- घण्टापङ्केतवशेन चलि ताया:- कम्पितायाः मधुरः - श्रोत्रमियो मनोहरी - मनोनिर्वृतिकरः स्वरो यत्र तत्तथा चलितशब्दस्य विशेष्यात्परनिपातः प्राकृतस्वात्, 'शुभं यथोदितवस्तुलक्षणोपेतत्वात् 'कान्तं कमनीयं, अत एव दर्शनीयं, तथा 'निउणोचियमिसिमिसितमणिरयणघंटियाजालपरिखित्त मिति निपुणक्रियमुचितानि खचितानि 'मिसिमिसिंत' नि देदीप्यमानानि मणिरत्नानि यत्र तत्तथा तेन, कथंभूतेन ? घण्टिकाजालेन -क्षुद्रवण्टिकासमूहेन परि:- सामस्त्येन क्षिप्तं व्याप्तं यत्तत्तथा, योजनशतसहस्रविस्तीर्ण योजनलक्षविस्तारं 'दिव्यं प्रधानं 'गमनसज्जं ' गमनप्रवणं शीघ्रगमननामधेयं 'जाणविमाणं यानरूपं वाहनरूपं विमानं यानविमानं, शेषं भाग्वत् ।
सूर्याभदेवस्य दिव्ययान करणं
For Penal Use Only
~64~