SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [११] दीप अनुक्रम [११] [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) - मूलं [११] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः मुइंगदुंदुभिनिम्घोसनाइतरत्रेण शङ्कः-प्रतीतः पणवो भाण्डानां, पडहः प्रतीतः भेरी-ढका शहरी-चर्मावनद्धा विस्तीर्णा वलयाकारा खरमुही-काहला हुडका-प्रतीता महाप्रमाणो मर्दलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः - भेर्याकारा सङ्कटमुखी एतेषां द्वन्द्वस्तासां निघोषो महान् ध्वानो नादितं च घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो स्वस्तेन, 'नियगपरिवार सद्धि संपरिवुडा' इति निजक:- आत्मीयः आत्मीयो यः परिवारस्तेन सार्द्धं तत्र सहभावः परिवाररीतिमन्तरेणापि सम्भवति तत आह- 'संपरिवुडा' सम्यक् परिवाररीत्या परिवृताः सम्परिवृताः, 'अकालपरिहीणं चेवे 'ति परिहानिः परिहीनं कालस्य परिहीनं कालविलम्ब इति भावः न विद्यते कालपरिहीनं यत्र प्रादुर्भवने तदकालपरिहीनं, क्रियाविशेषणमेतत्, 'अंतिए पाउब्भवह' अन्तिके-समीपे प्रादुर्भवत, समागच्छतेति भावः ।।' तए णं से पायत्ताणियाहिवती देव सूरियाभेणं देवेणं एवं वृत्ते समाणे हट्टतुट्ठजावहियए एवं देवा ! तहत्ति आणाए विणणं वयणं पडिसुणेति, पडि २ ना जेणेव सूरियाभे विमाणे जेणेव सभा सुम्मा व मेघोघरसियगंभीरमहुरसद्दा जोयणपरिमंडला सुसरा घंटा तेणेव उवागच्छति २ नातं मेघोघरसितगंभीरमहरसहं जोयणपरिमंडलं सुसरं घंटं तिखुत्तो उल्लालेति । तए णं तीसे मेघीघरसितगंभीरमहरसदाते जोयणपरिमंडलाते सुसरात घंटाए तिकखुत्तो उल्लालियाए समाणीए से सूरिया विमाणे पासायविमाणणिकखुडावडियसडघंटा पडिसुयामयसहस्ससंकुले जाए यावि होत्था । तए णं ते सूरियाभविमाणवासिणं बहूणं वैमाणियाणं देवाण य देवीण य एगंतरइपमननिञ्चप्पमत्तविसयसुहमुच्छि ५ भगवन्त महावीरस्य वन्दनार्थे गमनाय उद्घोषणा For Parts Use Only ~58~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy