________________
आगम
(१३)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम [११]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [११]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीराजमनी मलयगिरी -
या वृत्तिः
॥ २४ ॥
परिमण्डलं गुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यस्याः सा योजनपरिमण्डला तां सुस्वरां-सुखराभिघानां घण्टामुहालयन् २ताडयन् ताडयन्नित्यर्थः महता २ शब्देन उद्घोषयन् उद्घोषणां कुर्व्वन् एवं वदति- आज्ञापयति भोः सूर्याभी देवो गच्छति भोः सूर्याभो देवो जम्बूद्वीपं भारतं वर्ष आमलकल्पां नगरीमात्र शालवनं चैत्यं यथा ( तत्र ) श्रमणं भगवं महावीरं वन्दितुं, तत् तस्मात्, 'तुभेऽवेि णमिति यूयमाप 'णमिति पूर्ववद् देवानां मियाः पूर्ववद् सर्वदर्था परिवारादिकया सर्वद्युत्यायथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्ववलेन समस्तेन हस्त्यादिसैन्येन सर्वसमुदायेन - स्वस्वाभियोग्यादिसमस्तपरिवारेण, सर्वादरेण समस्तयावच्छक्तितुलनेन सर्वविभूत्या सर्वया अभ्यन्तरक्रियकरणादिवाद्यरत्नादिसम्पदा सर्वावभूषयायावच्छक्तिस्फारोदार शृङ्गारकरणेन 'सव्वसंभ्रमेणति' सर्वोत्कृष्टेन संभ्रमेन, सर्वोत्कृष्टसम्भ्रमो नामेह स्वनायक विषय बहुमानख्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्तिः, 'सव्वपुष्पवत्थगंधमलालंकारेणं' अत्र गन्धावासाः माल्यानि पुष्पदामानि अलङ्कारा- आभरणविशेषाः, ततः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः, 'सव्वदिव्यतुडियसद्द संनिनारणमिति सर्वाणि च तानि दिव्यत्रुटितानि च सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो महान् घोषः सर्वत्रुटितदिव्यशब्दसन्निनादस्तेन, इह अल्पेष्वपि सर्वशब्दो दृष्टो यथा 'अनेन सर्वे पीतं घृत'मिति, तत आह-'महता इडीए' इत्यादि महत्या यावच्छक्तितुलितया ऋद्धयापरिवारादिकया, एवं 'महता जुईए' इत्याद्यपि भावनीयं, तथा महतां स्फूर्त्तिमतां वराणां प्रधानानां तुडतानां आतोद्यानां यमकसमकम् - एककालं पटुभिः पुरुषैः प्रवादितानां यो रवस्तेन एतदेव विशेषेणाचष्टे-' संखपणवपटहमेरिझल्लरखरमुहिहुडकमुरख
भगवन्त महावीरस्य वन्दनार्थे गमनाय उद्घोषणा
For Penal Use Only
~ 57~
| सेनापति
घोषणा
सू० ११
॥ २४ ॥
yor