________________
आगम
(१३)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम
[१२]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [१२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि -प्रणीता वृत्तिः
श्रीराजमश्री मलयगिरीया वृत्तिः
।। २५ ।।
ratn
या सुसरघंटारवविजलबोल (तुरियचवल) पडिचोहणे कए समाण घोसणको उहलादिन्नकन्नएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीयाहिवई देवे तंसि घंटारवंसि णिसंतपसंतंमि महया महया संदणं उग्घोसेमाणे उघोसेमाणे एवं वदासी-हंत सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वैमाणिया देवा यदेवीओ य! सूरियाभविमाणवरणो वयणं हियसुहत्थं आणवणियं भो ! सूरियाभे देवे गच्छद णं भी सूरिया देवे जंबूदीवं २ भारहं वासं आमलकप्पं नयरीं अंवसालवणं चेदयं समणं भगवं महावीरं अभिवंदए, तं तुम्भेऽवि
देवाप्पिया ! सविडीए अकालपरिहीणा चैव सूरियाभस्स देवस्स अंतियं पाउम्भवह ॥ ( सू० १२ ) 'तए णं से' इत्यादि 'जाव पडिमुमित्ता' इति, अत्र यावच्छन्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावतं मत्थए अंजलि कट्टु एवं देवा । तहत्ति आणाए विणणं वयणं पडिमुणेइति द्रष्टव्यं तिक्खुत्तो उल्लाले 'ति त्रिकृत्वः- त्रीन वारान उल्लालयति ताडयति, ततो 'ण' मिति वाक्यालङ्कनरे तस्यां मेघौघरसितगम्भीरमधुर शब्दायां योजनपरिमण्डलायां सुखराभिधानायां घण्टायां त्रिकृत्वस्ताडितायां सत्यां यत् सूर्याभविमानं (तत्र) तत्प्रासादनिष्कुटेषु च ये आपतिताः शब्दाःशब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टामतिश्रुताशतसहस्राणि - घण्टामतिशब्दलक्षाणि तैः सङ्कलमपि जातमभूत्, किमुक्तं भवति ?-घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमेकयोजनलक्षमानमपि वधिरितमजायत इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्रावो भवति, न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायते । इति यचोयते
भगवन्त महावीरस्य वन्दनार्थे गमनाय उद्घोषणा
For Parts Only
~59~
सूर्याभरिमाने उद्घो
पणा
मू० १२
।। २५ ।।
arog