________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
का समर्थः लहुनप्लवनजवनप्रमईनसमर्थः, कचित् 'लंघणपवणजइणवायामणसमत्थे' इति पाठः, तत्र व्यायामने-प्यायामकरणे इति व्याख्येयं, छेको-दासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्ठो वाग्मी कुशल:- सम्यक्रियापरिज्ञानवान् मेधावी परस्पराव्याहतः-पूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निषुणः यथा भवति एवं शिल्पं क्रियासु कौशल उपगतः-प्राप्तो निपुणशिल्पोपगतः एक महान्तं शिलाकाहस्तकं-सरित्पादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः, वाशन्दो विकल्पार्यो, 'दंडसंपुच्छणि वा' इति दण्डयुक्ता सम्पुच्छनी सन्मार्जनी दण्डसम्पुरछनी तां वा 'वेणुसिलागिगं 6 वा' इति वेणुः-वंशस्तस्य शलाका वेणुशलाकास्ताभिनिता वेणुशलाकिकी-वेणुशलाकामयी सम्मानी तो वा गृहीत्वा राजाङ्गणं राजान्तःपुरं वा देवकुलं वा ' सभा वा सन्तो भान्त्यस्यामिति सभा-ग्रामप्रधानानां नगरपधानानां यथासुखमवस्थानहेतुर्मण्डपिका तांचा 'प्रपा वा पानीयशाला 'आरामं वेति' आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते- क्रीडन्ति स आरामो
नगरानातिदूवती क्रीडाश्रयः तरुखण्टः तं 'उज्जाणं यति ' ऊर्दू विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यान-नगराकात्मत्यासन्नवी यानवाहनकीटागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यकचवरा
पगमासम्भवात्, निरन्तरं न वपान्तरालमोचनेन, सुनिपुणं शक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः--सर्वासु दिक्षु विदिक्ष समन्ततः-सामस्त्येन सम्पमार्जयेत् , 'एवमेवेत्यादि, सुगम यावत् 'खिप्पामेव पच्चुवसमंती'त्यादि, एकान्ते तृणकाष्टायपसनीय लिममेव-शीघ्रमेव प्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः उपशाम्यन्ति । संवर्तकवायुविकुर्वण्णाभिव-15 जन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोचंपि बेउब्वियसमुग्घाएणं समोहणति , संवर्तकवातविकुर्वणार्थ
अनुक्रम [१०]
SAREaatanSHA
Rainrary.org
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनार्थे समार्जनादिः
~54~