________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
श्रीराजप्रश्नी मृत्युः प्रवर्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यसम्भवः, आसनमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थ आरम्भस्त- मयोभागममलयगिरी- तोऽर्थवद्विशेषणं, अन्ये तु व्याचक्षते-इह यद्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्ध, यथा तरुणमिदमश्वस्थ- नाय संमाया दृत्तिः पत्रमिति, ततः स भृतिकदारकस्तरुण इति, किमुक्तं भवति ? अभिनवो विशिष्टवादिगुणोपेतश्चेति, बलं-सामर्थ्य तद् यस्यास्तीति
मीनजनादि बलवान , तथा युग मुषमदुप्पमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान् , किमुक्तं भवति ? कालोपद्रवोऽपिका ॥ २२॥
सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवा-यौवनस्था, युवावस्थायां हि बलातिशय इत्येतदुपादानं, 'अप्पायके' इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्को-स्वरादिर्यस्य सोऽल्पातकः स्थिरोऽग्रहस्तो यस्य | स स्थिराग्रहस्तः, 'दहपाणिपायपिटुतरोरुपरिणए' इति दृढानि--अतिनिविडचयापन्नानि पाणिपादपृष्टान्तरोरूणि परिणतानि
यस्य स दृढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा धनम् अतिशयेन निचिती-निविडतर-16 जाचयमापनौ पलिताविव बलितौ वृत्तौ स्कन्धौ यस्य स घननिचितवलितवृत्तस्कन्धः, 'चम्मेद्रगघणमुद्रियसमाहयगत्ते' इति चयन
घणेन मुष्टिकया च-मुष्टया समाहत्य २ ये निचितीकृतगात्रास्ते चमेष्टकघणमुष्टिकसमाहतनिचितगात्रास्तेपामिव गात्रं यस्य स चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्राः, 'उरस्सबलसमण्णागए ' इति उरसि भवं उरस्यं तच्च तद्धलं च उरस्यबलं तत्समन्वागतः-समनुप्रातः उरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलयुगलबाह ' तलौ-सालक्षी तयोर्यमलयुगल-O समश्रेणीकं युगलं तलयमलयुगलं तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहु: 'लंघणपवणजइणपमद्दणसमत्थे। इति लड़ने-अतिक्रमणे प्लयने-मनाक् पृथुतरविक्रमवति गमने जवने--अतिशीघ्रगती प्रमर्दने कठिनस्यापि वस्तुनशूर्णनकरणे
अनुक्रम
[१०]
॥२२
Prep
REaratunintamaana
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनार्थे समार्जनादिः
~53~