________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
मेणं मुक्तपुप्फपुंजोवयारकलितं करेजा, एवामेव ते मरियाभस्स देवस्स आभिओगिया देवा पुप्फबद्दलए विउबंति २ ता खिप्पामेव पयणुतणायन्ति खिप्पा २ ना जाव जोयणपरिमण्डलं जलथलयभासुरप्पभूयस्स टिट्ठाइस्स दसद्धवनकुसुमस्स जाणुस्सेहपमाणमेत्तिं ओहिवासं वासंति वासित्ता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमघंतगंधुयाभिरामं सुगंधवरगंधियं गंधवद्विभूनं दिव्वं सुरवराभिगमणजोगं करंति कारयति करेना य कारवेना य खिप्पामेव उवसामति २ ना जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिकखुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवणातो चेइयाओ पडिनिकखमंति पडिनिकखमित्ता ताए उक्किद्वाए जाव वीइवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सरियाभे विमाणे जेणेव सभा महम्मा जेणेव सुरियाभे देवे तेणेव उवागच्छंति २ ना सूरियानं देवं करयलपरिग्गहियं सिरसावनं मत्थए अंजलिं कटु जएणं विजएणं बद्धाति २ ना तमाणत्तियं पञ्चप्पिणंति ॥ (मू०१०)
'तए णमित्यादि । सुगम, यावत् ' से जहानामए भइयदारए सिया' इत्यादि, स वक्ष्यमाणगुणो यथानामकोऽनिर्दिष्टनामकः कविक्किदारक:-भूति करोति भूतिकः-कर्मकरः तस्य दारको भूतिकदारकः स्यात् , किंविशिष्ट इत्याह-तरुणः प्रवर्द्धमानवयाः| (ननु दारकः वर्धमानवया) एव भवति ततः किमनेन विशेषणेन !, न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् , न द्यासन
अनुक्रम [१०]
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनार्थे समार्जनादिः
~52~