________________
आगम
(१३)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम [१०]
मूलं [१०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीराजमश्री मलयगिरीया वृत्तिः
॥ २१ ॥
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
-
Ja Eucation D
चवलमसंभंते निरंतरं सुनिउणं सव्वतो समंता संपमज्जेज्जा, एवामेव तेऽवि सरियाभस्स देवस्स आभिओगिया देवा संवट्टवाए विउब्वंति, संवट्टवाए २ ता समणस्स भगवओ महावीरस्स सव्वतो समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेब सव्वं आहुणिय २ एगंते एडेंति एगंते २ ता खिप्पामेव उवसमंति, खिप्पा २ ना दोचंपि वेउब्वियसमुग्धाएणं समोहणंति, दोचंपि २ ना अभवद्दलए विउव्वंति अब्भः २ ता से जहाणामए भइगदारए सिया तरुणे जाव सिप्पोवगए एगं महं दगवारगं वादगथालगं वा दुगकलसगं वा दगकुंभगं वा आरामं वा जाव पर्व वा अतुरिय जाव सव्वतो समंता आवरिसेज्जा, एवामेव तेऽवि सूरियाभस्स देवस्स आभियोगिया देवा अभवद्दलए विउव्वंति अम्भ० २ नाखिप्पामेव पयणुतणायन्ति २ यित्ता खिप्पामेव विज्जुयाति २ चा समणस्स भगवओ महावीरस्स सव्वओ समता जोयणपरिमंडलं णञ्चोदगं णातिमट्टियं तं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोद (वास) वासंति वासेता हियरयं णटुरयं भट्ठर उवसंतरयं पसंतरयं करेंति, २ ना खिप्पामेव उवसामति २ ता तच्चपि वेउब्वियसमुग्धाएणं समोहति २ ना पुप्फवद्दलए विजयंति से जहाणामए मालागारदारए सिया तरुणे जाव सिप्पोवगए एवं महं पुप्फपडलगं वा पुप्फचंगेरियं वा पुप्फछजियं वा गहाय रायंगणं वा जाव सव्वतो समंता कयग्गाहगाहियकरयलपन्भट्टविप्पमुक्केणं दसवनेणं कुसु
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनार्थे समार्जनादिः
For Parts Only
~51~
सूर्याभागमनायः संमार्जनादि
सू० १०
॥ २१ ॥
norary or