________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
४
नयरीए वहवे उग्गा भोगा' इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्राऽपि राजप्रभृतिका परिषत्पर्युपासीना अवतिष्ठते ॥
ते णं काले णं ते णं समए णं सूरिया देवे सोहम्मे कप्पे मूरियाभे विमाणे सभाए सुहम्माए सूरियाभांस सिंहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमाहसीहिं सपरिवाराहि तिहिं परिसाहि सत्चहि अणियाहि सनहि अणियाहिवईहि सोलसहिं आयरकखदेवसाहसीहिं अन्नेहि य बाहिँ सूरियाभविमाणवासीहि वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे महयाऽऽहयनहगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पवादियरवणं दिव्वाई भोगभोगाई भुंजमाणे विहरति,इमं च णं केवलकप्पं जंबुद्दी दीवं विउलणं ओहिणा आभोएमाणे २ पासति ।
'ते णं काले णमित्यादि, ते इति भाकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, यस्मिन्काले भगवान् बर्द्धमानस्वामी साक्षाद्विहरति तस्मि-16 काले 'ते णं समए णति तस्मिन् समये यस्मिन्नवसरे भगवानाम्रशालबने चैत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, मयोभो नाम्ना देवो, नामशब्दो हाव्ययरूपोऽप्यस्ति, ततो विभक्तिलोपः, ततो सौधौख्ये कल्पे यत्सूर्याभनामकं विमानं तस्मिन् या सभा सुधाभिधा तस्यां यत्सूर्याभाभिधानं सिंहासनं तत्रोपविष्टः सन्निति गम्यते, 'चरहिं सामाणियसाहस्सीहिं' इति समायुने तिविभवादी भवाः सामानिकाः, अध्यात्मादित्वादिकण, विमानाधिपतिमूर्याभदेवसदृशद्युतिविभवादिका देवा इत्यर्थः, ते च मातृपितृगुरूपाध्यायमहत्तरवत्सूर्याभदेवस्य पूजनीयाः, केवलविमानाधिपतित्वहीना इति सूर्याभं देवं स्वामिनं प्रतिपन्नाः, तेषां सहस्राणि सामा
अनुक्रम
3.GOOD
REaratinidina
com
सूर्याभदेवस्य वर्णनं
~36~