________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजप्रश्नी मलयगिरी या वृत्तिः
॥ १३ ॥
विवक्षितार्थसम्यसिद्धिं यावदविच्छिन्नवचनप्रमेयतेति । आगासफालियामएण' आकाशस्फटिक-यदाकाशवत् अतिस्वच्छ स्फटिक राजादिपर्यतन्मयेन 'धम्मज्झएणं'ति धर्मचक्रवर्तित्वमुचकेन केतुना महेन्द्रध्वजेनेत्यर्थः, तथा 'पुन्वाणुपुचि चरमाणे' इति पूर्वानुपूर्व्या क्रमेणेत्यर्थः चरन् सश्चरन् , एतदेवाह-'गामाणुगाम दूइज्जमाणे' इति ग्रामश्चानुग्रामश्च-विवक्षितग्रामादनन्तरं ग्रामो ग्रामानुग्राम, तत् द्रवन्गच्छन् , एकस्मादनन्तरं ग्राममनुल्लायन् इत्यर्थः, अनेनापतिबद्धविहारिता ख्यापिता, तत्राप्यौत्सुक्याभावमाह-सुहसुहेणं म्०४ विहरमाणे' सुखसुखेन-शरीरखेदाभावेन संयमवाघाविरहेण च ग्रामादिषु विहरन-अवतिष्ठमानो 'जेणेवेति पाकृतत्वात्सप्तम्यर्थे । तृतीया यस्मिन्नेव देशे आमलकल्पा नगरी यस्मिन्नेव च प्रदेशे वनखण्डो यस्मिन्नेव देशे सोऽनन्तरोक्तस्वरूपः शिलापट्टकः 'तेणामेवेति| तस्मिन्नेव देशे उपागच्छति, उपागत्य च पृथिवीशिलापट्टके पूर्वाभिमुखः, तीर्थकृतो हि भगवन्तः सदा समवसरणे पृथिवीशिला-- पट्टके वा देशनाय पूर्वाभिमुखा अवतिष्ठन्ते संपर्यडूनिषण्णाः, संयमेन तपसा चात्मानं भावयन् विहरन आस्ते।। ततः पर्षनिगमो वाच्यः, स चवं 'तए णं आमलकप्पानयरीए सिंघाडगतियचउकचच्चरचउम्मुहमहापहेसु बहुजणो अण्णमण्णं एवमाइकखद एवं भासेइ एवं पण्णवेई एवं परूवेड-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव आगासगएणं छत्तेणं जाव संजमेणं तपसा अप्पाणं| भावमाणे विहरति, तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणनसणपटिपुच्छणपज्जुवासणयाए, सेयं खलु एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स ॥१३॥ अस्स गहणयाए ?, तं गच्छामो णं देवाणुपिया! समणं भगवं महावीरं वदामी णमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं इयं पज्जुवासेमो, एयं तं इहभवे परभवे य हियाए (मुहाए खमाए निस्सेसाए) आणुगामियत्ताए भविस्सइ, तए णं आमलकप्पाए.
~35