________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
४
तत्र संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वं, उदात्तत्वं उच्चैदृत्तिता उपचारोपेतत्वम्-अग्राम्यता, गम्भीरशब्दत्वं मेघस्येव, अनुनादिता प्रतिरचोपेतत्वं, दक्षिणत्वं सरलता, उपनीतरागत्वं-उत्पादिता श्रोतृजने स्वविषयवहुमानता, एते सप्त शब्दापेक्षा अतिशयाः, अत उर्दू त्वर्थाश्रयाः, तत्र महार्थत्वं-परिपुष्टार्थाभिधायिता, अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः, शिष्टत्वं वक्तः शिष्टत्वमूचनात , असन्दिग्धत्वं परिस्फुटार्थप्रतिपादनात् , अपद्रुतान्योचरत्वं-परदूषणाविषयता, हृदयग्राहित्वं-दुर्गमस्याप्यर्थस्य परहृदये मवेशकरणं, देशकालाव्यतीतत्वं प्रस्तावोचितता, तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता, अपकीर्णमस्तत्व-सम्बन्धाधिकारपरिमितता, अन्योऽन्यमगृहीतत्वं-पदानां गाक्यानां वा परस्परसापेक्षता, अभिजातत्व-यथाविवक्षितार्थाभिधानशीलता, अतिस्निग्ध
मधुरत्वं युभुक्षितस्य घृतगुहादिवत्परमसुखकारिता, अपरमर्मवेधित्वं परमर्मानुघट्टनशीलता, अर्थधर्माभ्यासानपेतत्व-अर्थधर्मप्रति-16 अबद्धता, उदारवं-अतिविशिष्टगुम्फगुणयुक्तता अतुच्छार्थप्रतिपादकता वा, परनिन्दात्मोत्कर्षविप्रयुक्तत्वं प्रतीतं, उपगतश्लाघवं-18
उक्तगुणयोगतः प्राप्तश्लाघता, अनुपनीतत्वं कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता, उत्पादिताविरिछन्नकुतूहलत्वंश्रोतृणां स्वविषये उत्पादितं-जनितमविच्छिन्नं कौतूहलं-कौतुकं येन तसथा तद्भावस्तत्त्वं, श्रोतृषु स्वविषयाद्भुतविस्मयकारितेति भावः, अद्रुतत्वमनतिविलम्बित्वं च प्रनीतं, विभ्रमविलेपकिलिकिञ्चितादिवियुक्तत्वमिति-विभ्रमो-वक्तर्धान्तमनस्कता विक्षेपी-वक्तरेचाभिधेयार्थ प्रत्यनासक्तता किलिकिश्चितं रोषभयलोभादिभावानां युगपदसकृत्करणं आदिशब्दान्मनोदोषान्तरपरिग्रहः तैविंयुक्तं यत्तत्तथा । तद्भावस्तत्त्वं, अनेकजातिसंश्रयाद्विचित्रत्वं-सर्वभाषानुयायितया चित्ररूपता, आहितविशेषत्वं-श्रेषपुरुषवचनापेक्षया शिष्येषूत्पादितमतिविशेषता, साकारत्वं-विच्छिन्नपदवाक्यता, सत्त्वपरिगृहीतत्वम्-ओजस्विता, अपरिखेदित्वम्-अनायाससम्बवात् , अव्यवच्छेदित्वं
अनुक्रम
3933
SAMEaintina
तिर्थकरस्य ३५ वचनातिशया
~34~