________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
श्रीराजपनी असोगवरपायवे जेणेव पुढविसिलाप? तेणेव उवागच्छद, २ ता अहापडिरूवं उग्गहं उम्पिण्डिचा असोगवरपायवस्स अहे चेतराजामलयगिरी- पुदविसिलापट्टगंसि पुरत्याभिमुहे संपलिअंनिसने संजमेणं तवसा अप्पाणं भावमाणे विहरति" । इदं सुगम, नवरं 'जाव | दिपर्युपाया वृत्तिः । चोचीसाए' इत्यत्र यावच्छब्दकरणात् 'आइफरे तित्वगरे' इत्यादिकः समस्तोऽपि औषपातिकग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स सना
चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः, 'चोत्तीसाए बुद्धबयणातिसेससंपने ' चतुर्विंशद् बुद्धानां भगवता-IN १२॥
महतां वचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोधकररमित्यादिना उक्तस्वरूपा ये अतिशेषा-अतिशयास्तान प्राप्तश्चतुखिंशकाबुद्धवचनातिशेपसम्पाप्तः, इह वचनातिशेषस्योपादानमत्यन्तोपकारितया प्राधान्यख्यापनार्थम् , अन्यथा देहवैमल्यादयस्ते पश्यन्ते,
तथा ( चाह)-देहं विमलमुगन्धं आमयपस्सेयवज्जियं अरयं । रुहिरं गोक्खीराभं निविसं पंडुरं मंस ॥१॥ मित्यादि, 'पणती|साए सवयणातिसेससंपत्ते पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान् सम्पाप्तः पञ्चत्रिंशद्वचनातिशेषसम्माप्तः, ते चामी सत्यवचनातिशेषाः-संस्कारवत्त्वं १ उदात्तत्वं २ उपचारोपेतत्वं ३ गम्भीरशब्दत्वं ४ अनुनादित्वं ५ दक्षिणत्वं ६ उपनीत
रागत्वं ७ महार्थत्वं ८ अव्याहतपौर्वापर्यत्वं ९ शिष्टत्वं १० असन्दिग्धत्वं ११ अपहृतान्योत्तरत्वं १२ हृदयग्राहित्वं १३ देशकालवायुतत्वं १४ तत्त्वानुरूपत्वं १५ अप्रकीर्णप्रसूतत्वं १६ अन्योन्यगृहीतत्वं १७ अभिजातत्वं १८ अतिस्निग्धमधुरत्वं १९ अपरममे-| विधित्वं २० अर्थधर्माभ्यासानपेतत्वं २१ उदारत्वं २२ परनिन्दात्मोत्कर्षविप्रमुक्तत्वं २३ उपगतश्लाघत्वं २४ अनपनीतलं २५ उत्पादिताविच्छिन्नकौतूहलत्वं २६ अद्भुतत्वं २७ अनतिविलम्बित्वं २८ विभ्रमविक्षेपफिलिकिश्चितादिवियुक्तत्वं २९ अनेकजाति-|
॥१२॥ संश्रयाविचित्रत्वं ३० आहितविशेषत्वं ३१ साकारत्वं ३२ सत्त्वपरिगृहीतत्वं ३३ अपरिखेदितत्वं ३४ अव्युच्छेदित्वं ३५ चेति,
तिर्थकरस्य ३५ वचनातिशया:
~33~