________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
श्रीराजपशी जातीयः, किन्तु उत्तमजातीय इत्यावेदितं, तथा 'मुदितः सर्वकालं हर्पवान् , प्रत्यनीकोपद्रवासम्भवात् , तदसम्भवश्च प्रत्यनीकाना- चेतराजामळयगिरी- मेवाभावात् , तथा चाह-'मुद्धाभिसिचे' प्रायः सर्वैरपि प्रत्यन्तराजः प्रतापमसहमान न्यथाऽस्माकं गतिरिति परिभाव्य मूर्द्धभिः- दिपर्युपाया दृचिःमस्तकैरभिषिक्त:-पूजितो मूर्धाभिषिक्तः, तथा मातृपितृभ्यां सुजातो मातृपितृसुजातः, अनेन समस्तगर्भाधानप्रभृतिसम्भाविदोषविकल सना
इत्यावेदितः, तथा दया(द्रव्य प्राप्तः स्वभावतः शुद्धजीवद्रव्यत्वात् , तथा सेवागतानामपूर्वापूर्वनृपाणां सीमां मर्यादा करोति यथा एवं वर्ति॥१०॥
तव्यमेवं नेति सीमङ्करः, तथा पूर्वपुरुषपरम्परायाता स्वदेशप्रवर्त्तमानां सीमां-मर्यादां धारयति पालयति न तु विलुम्पतीति सीमन्धरः, तथा क्षेमं वशवत्तिनां उपद्रवाभावं करोति लेमङ्करः चौरादिसंहारात् तथा तत् धारयति आरक्षकनियोजनात् क्षेमन्धरः, अत एव | मनुष्येन्द्रः, तथा जनपदस्य पितेव जनपदपिता, कथं पितेवेत्यत आह-'जनपदपाल: जनपदं पालयतीति जनपदपालः, ततो भवति जनपदस्य पितेव, तथा जनपदस्य शान्तिकारितया पुरोहित इच जनपदपुरोहितः, तथा सेतुः-मार्गस्तं करोतीति सेतुकरः, मार्ग-12 देशक इति भावः, केतुः-चिह्न तत्करोतीति केतुकरः, अद्भुतसंविधानकारीति भावः, तथा नरेषु मनुष्येषु मध्ये प्रवरो-नरपवरः, स च सामान्यमनुष्यापेक्षयापि स्यादत आह-'पुरिसवरे' पुरुषेषु-पुरुषाभिमानेषु मध्ये वरः-प्रधान उत्तमपौरुषोपेतत्वादिति पुरुषवरः, यतः पुरुषः सिंह इवापतिमल्लतया पुरुषसिंहः, तथा पुरुषो व्याघ्र इव शूरतया पुरुषव्याघ्रः, पुरुष आसीविष इव दोपविना|शनशीलतया पुरुषासीविषः पुरुषः वरपुण्डरीकमिवोत्तमतया भुवनसरोवरभूषकत्वात् पुरुषवरपुण्डरीकः, पुरुषः वरगन्धहस्तीव परानसह- |
मानान् प्रतीति पुरुषवरगन्धहस्ती ततो भवति पुरुषवरः, तथा आढयः समृद्धो दीमः शरीरत्वचा देदीप्यमानत्वात् दृप्सो वा हप्तारि-| Pमानमर्दनशीलत्वात् अत एव वित्तो-जगत्यतीतो, यदुक्तमाढ्य इति तदेव सास्तिरमुपदर्शयति-'विच्छिण्णेत्यादि, विस्तीर्णानि
SAREmiratanimIUM
aurary.au
~29~