________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
४
पउरभत्तपाणे बहुदासीदासगोमहिसगबेलप्पभुए पहिपुनर्जतकोसकोट्ठागाराउहयरे बहुदुब्बलपच्चामित्ते ओहयकंटयं मलियकंटयं । उद्धियकंटयं अप्पडिकटयं ओहयसत्तुं नियसत्तुं मलियसत्तुं उद्वियसत्तुं निजियसत्तुं पराइयसत्तुं ववगयदुभिक्खदोसमारिभयविष्पमुकं खेम सिर्व सुभिकर्ता पसंतविडमरं रज पसासेमाणे विहरइ । तस्सण सेयोरपणो धारिणीनाम देवी होत्या, सुकुमालपाणि-16 पाया अहीणपडिपुण्णपंचिंदियसरीरा लक्षणवंजणगुणोक्वेया माणुम्माणपमाणपरिपुण्णमुजायसव्वंगसुदरंगा ससिसोमागारकतपि
यदसणा सुरूवा करयलपरिमियपसत्यतिवलिवलियमज्झा कुंडलुल्लिहिया वीण ]गंडलेहा कोमुइयरयणियरविमलपडिपुण्णसोमजायणा सिंगारागारचारुखेसा संगयगयहसियमणियचिट्रियविलासललियसलावनिउणजुत्तोचयारकुसला मुंदरचणजघणवयणकर
चरणणयणलायण्णविलासकलिया सेएण रण्णा सद्धिं अणुरत्ता अविरत्ता इट्टे सहफरिसे रसरूवगंधे पंचविहे माणुस्सए कामभोगे. पचणुभवमाणा विहरइ' एप राजदेवीवर्णका, अस्य व्याख्या 'महयाहिमवंतेति' महाहिमवान् हैमवतस्य क्षेत्रस्योचरतः सीमाकारी वर्षधरपर्वतः मलयः पर्वतविशेषः सुप्रतीतो मन्दरो मेरुर्महेन्द्रः-शक्रादिको देवराजस्तद्वत् सारः प्रधानो महाहिमवन्तमहामलयमन्दर-1 महेन्द्रसारः, तथा अत्यन्तविशुद्ध राजकुलवंशे प्रमूतोऽत्यन्तविशुद्धराजकुलवंशप्रमूतः, तथा 'निरन्तरं रायलकखणविराइयंगमंगे' इति | निरन्तरम्-अपलक्षणव्यवधानाभावेन राजलक्षणैः-राज्यभूचकर्लक्षणविराजितानि अङ्गमङ्गानि-अङ्गमत्यङ्गानि यस्य स निरन्तरराजलक्षणविराजिताङ्गमङ्गः, तथा बहुभिर्जनः बहुमानेन-अन्तरङ्गप्रीत्या पूजितो बहुजनबहुमानपूजितः, कस्मादित्याह-'सव्वगुणस-1 सिद्धे' सः शौर्योपशमादिभिर्गुणैः समृद्धः स्फीतः सर्वगुणसमृद्धः ततो बहुजनबहुमानपूजितो,गुणवत्सु प्रायः सर्वेषामपि बहुमानसम्भवात् , तथा 'खत्तिये' इति क्षत्रस्यापत्यं क्षत्रियः 'क्षत्रादिय' इति इयपत्ययः, अनेन नवमाष्टमादिनन्दवत् राजकुलप्रमूतोऽपि न हीन-|
अनुक्रम
SED
धारिणी नामक राज्य: वर्णनं
~28~