________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
-------------- मूलं [३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सना
॥९॥
श्रीराजपनी प्रतिबिम्बानि तैः दर्शनीयो रूपकमतिरूपकदर्शनीयः, 'आदर्शतलोपमः आदर्शो-दर्पणस्तस्य तलं तेन समतयोपमा यस्य स आदर्शतलो- चेतराजामलयगिरी- पमः, मुष्ठ मनांसि रमयतीति सुरम्यः 'कृढ़हुल मिति वचनात् कर्तरि यप्रत्ययः, 'सिंहासणसंठिए' इति सिंहासनस्येव संस्थितं- दिपर्युषाया वृत्तिः। संस्थानं यस्य स सिंहासनसंस्थितः, अत एव सुरूपः-शोभनं रूपम्-आकारो यस्य स सुरूपः, इतब सुरूपो यत आह-'मुत्ताजालखइयतकम्मे' मुक्ताजालानि-मुक्ताफलसमूहाः खचितानि अन्तकर्मसु-प्रान्तपदेशेषु यस्य स मुक्ताजालखचितान्तकर्मा, 'आइणगरूय-1
मू०४ बूरनवनीयतूलफासे' आजिनकं चर्ममयं बलं रूतं प्रतीतं घूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं तूलं अर्कतूलं तेषामिव कोमल-1 तया स्पर्थो यस्य स आजिनकरूतचूरनवनीततूलस्पर्शः, 'सल्वरयणामए' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥
सेओ राया धारिणी देवी. सामी समोसढे, परिसा निग्गया, जाव राया पज्जुवासद (सू०४) __'सेओ राया धारिणी देवी जाव समोसरणं समत्त'मिति तस्या आमलकल्यायो नगर्या वेतो नाम राजा, तस्य समस्तान्तःजापुरमधाना भार्या सकलगुणधारिणी धारिणीनामा देवी, 'जाव समोसरणं समत्त मिति यावच्छन्दकरणाद्राजवर्णको देवीवर्णक
समवसरणं चौपपातिकानुसारेण तायद्वक्तव्यं यावत्समवसरणं समाप्त तचैव-तत्थ णं आमलकप्पाए नयरीए सेओ नाम राजा जाहोत्था, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अञ्चतविसुद्धरायकुलवंसप्पमुए निरंतरं रायलकखणविराइयंगमगे बहुजणबहुमाणपूइएका
सब्बगुणसमिद्धे खत्तिए मुइए मुदाभिसिनेमाउपिउमुजाए दय(ब)पत्ते सीमंकरे सीमंधरे खेमकरे खेमंधरेमणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्ये पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहल्वी अड़े दिने विसे विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्ने बहुधणबहुजायरूबरजए आओगपओगसंपउचे विच्छड्डिय
MEnamala
Searn
श्वेत नामक राज्ञ: वर्णनं
~27~