________________
आगम
(१३)
प्रत
सूत्रांक
[ ५४ ]
दीप अनुक्रम [ ५४ ]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [ ५४ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
'वाउग्घर्ट आसरहं दुरुहइ २ जामेव दिसिं पाउन्ए तामेव दिसिं पडिगए | ( सू०५४ ) ॥
' महया जणसद्देइ वा ' इति महान् जनशब्दः परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, जनव्यूहो-जनसमुदायः, 'जनबोलेह वा' इति बोल:- अव्यक्तवर्णो ध्वनिः, 'जनकलकलेइ वा' कलकलः स एवोपलभ्यमानवचनविभागः 'जणउम्मीद वा' उम्मि-संबाधः ' जणउकलियाइ वा' लघुतरसमुदाय: 'जणसन्निवाए इया' सन्निपात:- अपरापरस्थानेभ्यो जनानामेकत्र मीलनं, 'जाब परिसा पज्जुवासइ' इति यावत्करणात् 'बहुजणो अन्नमन्नस्स एवमाइक्खड़ एवं भासद एवं पन्नवे एवं खलु देवानुप्पिया ! पासावचिज्जे केसीनाएं कुमारसमगे जाइ संपण्णे जाव गामाशुगामै दुइज्जमाणे इहमा गए इह संपत्ते इह समोसढे इहेब सावत्थीए नयरीए कोट्ठए नेइए अहापडिरूवं उग्गहं उम्मिहिता संजमेणं तवसा अप्पाणं भावेमाणे विहरड़, तं महष्फलं खलु देवा०तहारूवाणं समणाणं नामगोयस्सवि सवणयाए' इत्यादि प्रागुक्तसमस्तपरिग्रहः, 'इंदमहे वा' इत्यादि, इन्द्रमहः-इन्द्रोत्सवः इन्द्रः शक्रः स्कन्दः कार्तिकेयः रुद्रः प्रतीतः मन्दो - बलदेव: शिवो-देवताविशेषः वैश्रमणो यक्षराद नागो-भवनपतिविशेषः यक्षो भूतश्च व्यन्तरविशेषौ स्तूपः -- चैत्यस्तूपधत्यं प्रतिमा वृक्षदरिगिरी अबटनदीसरः सागराः प्रतीताः, 'बहवे उग्गा उग्गपुत्ता भोगा जावलेच्छइपुत्ता' इति, उग्राः आदिदेवावस्थापिता
वंशजाताः उग्रपुत्राः त एव कुमाराद्यवस्थाः, एवं भोगाः - आदिदेवेनैवावस्थापितगुरुवंशजाता राजन्याः- भगवद्वयस्यवंशजाः | यावत्करणात् 'खसिया माहणा भडा जोहा मल्लई मल्लहपुत्ता लेच्छई २ पुत्ता' इति परिग्रहः, तत्र क्षत्रिया:- सामान्यराजकुलीना भटाः-शौर्यवन्तः योधाः- तेभ्यो विशिष्टतराः, मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा चेटकराजस्य श्रूयन्ते अष्टादश गण
चित्र - सारथि:, तस्य धर्म-प्राप्तिः
For Parts Use Only
~250~