________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [५४]
श्रीराजमश्नी का | राजा नव मल्लकिनो नव लेच्छकिनः, 'अन्ने य बहवे राईसरे' त्यादि, राजानो-मण्डलिका ईश्वरा-युवराजानस्तलवरा:-
. चित्रस्य मकवगिरी
धर्ममाप्ति था वृत्तिः
परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाः माडम्बिका:-चित्रमण्डपाधिपाः कुटुम्बिका:-कतिषयकुटुम्बस्वामिनोऽव
लगकाः इभ्या-महाधनिनः श्रेष्ठिन:--श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमागाः सेनापतयो-नृपतिनिरुपिताश्चतुरङ्ग सैन्य॥१२१॥ नायकाः सार्थवाहा-सार्थनायका प्रभृतिगृहणा मन्त्रिमहामन्त्रिगणकदौवारिकपोठमर्दादिपरिग्रहः, तत्र मन्त्रिणा प्रतीताः
महामन्त्रिणो-मन्त्रिमण्डलभधानाः इस्तिसाधनोपरिका इतिद्धाः गणका--गणितज्ञा भाण्डागारिका इति वृद्धार
ज्योतिषिका इत्यपरे दौवारिका:-पतीहारा राजद्वारिका वा पीटमर्दा:-आस्थाने आसन्नमत्यासन्नसेषका बयस्या इति | भावः 'जाव अवरतलमिव फोडेमाणा' इति यावत्करणात् 'अप्पेगतिया' बंदणवत्तियं अपेगइया पूअणवत्तिय एवं सकारवचियं सम्माणवत्तियं कोउहलवत्तिय अमुयाई मुणिस्सामो मुयाई निस्संकियाई करिस्सामा मुंडे भवित्ता आगाराओ अणगारियं पवइस्सामो पंचाणुवयाई सत्त सिक्खावयाई दुवालसविद गिहिधम्म पडिवज्जिस्सामो, अप्पेगइया जिणभतिरा-41
णेणं अप्पेगइया जीयमेयंतिकटु पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसाकंठेमालाकडा आविंद्धमणिमुवष्णा All कप्पियहारदहारनिसरयपालबपलबमाणकडिसुत्तयसोभाभरणा वत्थ पवर परिहिया चंदणोलितगायसरीरा अपेगश्या हयगया | 1 अप्पेगइया गयगया अप्पेगइया रहगया अप्पेगइया सिविकागया अप्पेग० संक्माणियागया अप्पेगइया पायर्यावहारचारिणी |
परिसबम्गराय परिक्खिता मइया उक्विडिसीहनाइया बोलकलकलरषेण समुद्दस्क्भूयं पित्र करमाणा अंबरतलंपिच फोडेमाणा' इति परिग्रहः, एतच्च प्राय: सुगम, नवरं गुणवतानामपि निरन्तरमभ्यस्यमानतया शिक्षात्रतत्वेन विचक्षणात् ' सत्त सिक्खा- ॥१२॥
कामपाकर
दीप अनुक्रम [५४]
SAREarathinimals
चित्र-सारथिः, तस्य धर्म-प्राप्ति:
~251~