________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजमश्नी निष्कटच्छायानि 'सप्रभाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिविनिर्गताकरणजालानि, अत एव सोयोतानि-बहिर्व्यवस्थि- अशोकवृक्षमलयगिरी- तवस्तुस्तोमप्रकाशकराणि 'पासाइया' इत्यादिपदचतुष्टयव्याख्या पूर्ववत् । 'तस्स णमित्यादि, तस्य 'ण'मिति प्राग्वत् , अशोकवर-19 वर्णनं या वृत्तिः पादपस्योपरि बहवः कृष्णचामरध्वजाः, चामराणि च ध्वजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाच कृष्णचामरध्वजाः, एवं नील-का
चामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजाः, शुक्लचामरध्वजाः, एते च कथम्भूता इत्याह-अच्छा:-स्फटिकवदति|निमलाः, लक्ष्णा:-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः, 'रूपपट्टा' इति रूप्यो-रूप्यमयो बञमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः |'वहरदण्डा' इति बनो-बजरत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वजदण्डाः, तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो गन्धो येषां ते जलजामलगन्धकाः अत एव मुरम्या:-अतिशयेन रमणीयाः 'पासाइया' इत्यादि पूर्ववत् , तस्स णमिति माग्वत् , अशोकवरपादपस्योपरि बहूनि छत्रातिच्छत्राणि छत्रात्-लोकमसिद्धादेकसख्याकादतिशायीनि उवाण उपर्यधोभागेन दिसल्यानि त्रिसस्यानि वा छत्राणि छत्रातिच्छत्राणि, तथा बह्वधः 'पढागाइपडागा' इति पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशा-12 यिन्यः पताकाः पताकातिपताकाः बहूनि तेष्वेव छत्रानिच्छवादिषु घण्टायुगलानि चामरयुगलानि, तथा तत्र तत्र पदेशे उत्पलहस्तकाःउत्पलाख्या जलजकुसुमसङ्घातविशेषाः, एवं पमहस्तकाः कुमुदहस्तकाः नलिनहस्तकाः मुभगहस्तका सौगन्धिकहस्तकाः पुण्डरीक-12 हस्तका महापुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः सुभगहस्तकाः, उत्पलं-गर्दभकं पन-मूर्यविकाशि पडूज मुकुद-कैरवं 6 नलिनम्-ईषद्रक्तं पद्म सुभगं-पद्मविशेषः सौगन्धिक- कल्हारं पुण्डरीक-श्वेताम्बुजं तदेवातिविशालं महापुण्डरीकं शतपत्रसहस्रपत्रे पत्रसयाविशेषावच्छिन्नी पद्मविशेषौ, एते च त्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमयाः-सर्वात्मना रत्नमयाः 'अच्छा सण्हा'
U
अशोकवृक्षस्य वर्णनं
~25