________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
Pादीनां मध्येऽतिविस्तीर्णत्वात् प्रतिमोचनं येषु तसथा, 'पासादीया' इत्यादिपदचतुष्टयं प्राग्वत्, 'ते णं तिलगा' इत्यादि पाठसिद्ध, जानवरं 'नागलयाहि ति नागा:-दुमविशेषाः 'वणलयाहि ति बना अपि दुमविशेषाः, द्रुमाणां च लतात्वमेकशाखाकानां
द्रष्टव्यं, ये हि दुमा ऊर्ध्वगतकशाखा न तु दिग्विदिक्रमतवहुशारखास्ते लता इति प्रसिद्धाः, 'निच्च कुसुमियाओ जाव पडिरूवाओ' जात्यत्र यावच्छन्दकरणात निचं कुसुमियाओ निचं मालइयाओ निच्च लवड्याओ निचं थवइयाओ नि गुच्छियाओ|
निचं गुम्मियाओ निचं जमलियाओ निच्च जुयलियाओ निचं विणमियाओ निचं पणमियाओ मुविभत्तपडिमंजरि-13 कावडिंसगधरीओ निचं कुसुमियमालइयथवइयलवइयगुम्मियजमालियजुयलियगुरिछयविणमियपणमियसुविभत्तपडिमंजरिवहिंसगध-19.
रीओ संपिडियदरियभमरमहुयरिपहफरपरिलेंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमैतगुंजंतदेसभागाओ पासाइयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ इति' एतच्च समस्तं प्राग्वद् व्याख्येयं, तस्य णिमिति प्राग्वन , अशोकवरपादपस्य उपरि बहूनि अष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि, तद्यथा-स्वस्तिकः श्रीवृक्षो 'नंदियावत्ते' इति नन्यावर्त्तः, कचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त इति शब्दसंस्कारः, वर्द्धमानक-शराबसम्पुटं भद्रासनं कलशो मत्स्ययुग्मं दर्पणः, एतानि चाष्टावपि , मङ्गलकानि सर्वरत्नमयानि अच्छानि-आकाशस्फटिकवदतीव स्वच्छानि श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्ण ( तन्तु) निष्पन्नपटवद् लण्हानि-समृणानि घुष्टितपटवद् 'घट्ठाईति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् 'मट्ठाईति मृष्टानीव मष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि-स्वाभाविकरजोरहितत्वात , निर्मलानि-आगन्तुकमलाभावात् , निष्पकानि-कलङ्कविकलानि कर्दमरहितानि वा निष्कङ्कटा-निष्कवचा निरावरणा निरुषघातेति भावार्थः छाया दीप्तियेषां तानि
अनुक्रम
(३)
SAMEmirathindi
,
अशोकवृक्षस्य वर्णनं
~24~