________________
आगम
(१३)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[3]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीराजमश्री मलयगिरी
या वृत्तिः
॥ ७ ॥
अभ्यन्तरभागवतीनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तोच्छना इति' वहिस्तः पत्रैश्छन्ना- व्याप्ता वहिः पत्रच्छन्नाः, तथा पत्रै पुष्पैथ अवच्छन्न परिच्छन्नाः - अत्यन्तमाच्छादिताः, तथा नीरोगकाः- रोगबर्जिता अकण्टककाः कण्टकरहिताः, न तेषां प्रत्यासन्ना बब्बूलादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः, तथा | प्रत्यासन्नैर्नानाविधैः- नानाप्रकारैर्गुच्छेः- वृन्ताकीप्रभृतिभिर्गुल्मैः - नवमालिकादिभिर्मण्डपकैः शोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः - नानाप्रकारैः शुभैः - मण्डनभूतैः केतुभिः ध्वजैर्वहुला - व्याप्ता विचित्रशुभकेतुबहुलाः, तथा 'वाविषुवरिणीदीहियासु य सुनिवेसियरम्मजालघरगा' वाप्यश्चतुरस्राकारास्ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्त्तन्ते यासु ताः पुष्क रिण्यः, दीर्घिका-ऋजुसारिण्यः, वापीषु पुष्करिणीषु दीर्घिकासु च सुष्ठु निवेशितानि रम्याणि जालग्रहकाणि येषु ते वापी पुष्करिणीदीर्घिकासु सुनिवेशितरम्यजालगृहकाः, तथा पिंडिमा पिण्डिता सती निर्धारिमा-दूरं विनिर्गच्छन्ती पिण्डिमनिहरिमा तां सुगन्धिसुगन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभमुरभिमनोहरा तो च, 'महया' इति प्राकृतत्वात् द्वितीयार्थे तृतीया, ॐ महतीमित्यर्थः, गन्धद्याणि यावद्भिर्गन्धपुद्गलैर्गन्धत्रिषये गन्धप्राणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् गन्धघाणिरित्युच्यते, तां निरन्तरं मुञ्चन्तः, तथा 'सुहसेउके बहुला' इति शुभाः प्रधाना इति सेतवो मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुलाबहवो येषां ते तथा, 'अणेगरहसगढजाणजुग्गगिल्लिथिल्लिसिवियदमाणियपडिमोयणा' इति, रथा द्विविधाः - क्रीडारथाः सङ्ग्रामरथाथ, शकटानि प्रतीतानि यानानि - सामान्यतः शेषाणि वाहनानि युम्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिविकाः कृटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथशकटा
Ecation96%
अशोकवृक्षस्य वर्णनं
For Par Lise Only
~23~
अशोकवृक्षवणनं
मृ० ३
॥ ७ ॥
nary org