________________
आगम
(१३)
प्रत
सूत्रांक
[५१]
दीप
अनुक्रम
[५१]
मूलं [ ५९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
araton
大众营* 本* 众
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
-
4-10
य मंते य गुज्झेसु य रहस्तेसु य ववहारेसु य निच्छएस व आपुच्छणिजे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सदट्ठामसवभूमियामु लडपचए विदिण्णविचारे रजधुराचितए आदि होत्था ॥ ( सू० ५१ ।।
'चिले नाम सारही होत्या अड्डे दित्त ' इति आय:- समृद्धो दोसः कान्तिमान: क्विः प्रतीतो यावत्करणात् * विजलभवणसयणासण जाणवाहणाइणे बहुदासीदासगोमहिसगवेलगप्पभूते बहुधण बहुजायरूपस्यर विच्छट्टियपउरभत्तपाणे ' इति परिग्रहः अस्य व्याख्या राजवर्णकवत् परिभावनीया, 'बहुजणस्स अपरिभूए ' राजमान्यखात् स्वय च जात्यक्षत्रियत्वात्, 'साममेयदंड उवप्पयाण अत्यसत्थई हाम विसारए इति, सामभेददण्डोपमदानलक्षणानां नीतीनामर्थशास्त्रस्य अर्थोपायच्युत्पादनग्रन्थस्य ईदा - विमर्शस्तत्प्रधाना मतिरीहामतिस्तया विशारदो- विचक्षणः सामभेददण्डोपप्रदानार्थशास्त्रेहामतिविशारदः उत्पत्तिक्या अदृष्टाश्रु ताननुभूत विषयाकस्माद्भवनशीलया वैनयिक्या विनयलभ्यशास्त्रार्थसंस्कारजन्यया कर्मजया - कृषिवाणिज्यादिकर्मभ्यः समभावया पारिणामिक्या प्रायोवयो विपाक जन्यया एवंरूपया चतुर्विधया बुद्धचा उपपेतः प्रदेशिनो राज्ञो बहुषु कार्येषु कर्त्तव्येषु कारणेषु कर्त्तव्योपायेषु कुटुम्बेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु - राज्यादिचिन्तासपेषु गुझेषु वहिर्जनाप्रकाशनीयेषु रहस्येषु तेष्येवा पदक्षीणेषु निश्रयेषु निश्रीयंते इति निश्चया:- अवश्यकरणीयाः कर्त्तव्यविशेपास्तेषु व्यवहारेषु आवाहन विसर्जनादिरूपेषु आपृच्छनीयः सकृत् पृच्छनीयः प्रतिमच्छनीयः असकृत् पृच्छनीयः, किमिति?, यतोऽसौ 'मेढी' इति मेढी-खलकमध्यवर्तिस्थूणा यस्यां निर्यामता गोपंक्तिर्धान्यं ग्राहयति सद्द् यमालम्ब्य सकलं मन्त्रिमण्डलं
For Parts Only
~ 240 ~
45988069-4499 480% 459) *047409)--
Mansaray or