________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [४९-५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजमश्नी मलयगिरीया दृत्तिः
प्रत सूत्रांक [४९-५०]
मूर्यकान्ता
राजीव सुर्यकान्त - कुमारव० 9 चित्रसा
रथिव० ०४९ ५०-५१
दीप अनुक्रम [४९-५०]]
पएसिस्स रण्णी जेट्टे पुत्ते सरियकताए देवीए अत्तए सूरियकते नाम कुमारे होत्था, सुकुमालपाणिपाए जाव पडिसवे । से णं सूरियकते कुमारे जुवरायावि होत्था, पएसिस्स रन्नी रज च रहूं च पलं च वाहणं च कोसं च कोडागारं च अंतेउरं च जणवयं च सयमेव पहचुवेक्खमाणे २ विहरद ॥(सू०५०)॥
'तस्स पएसिस्स रनो सूरीकता नाम देवी होत्था,सकुमालपाणिपाया इत्यादि देवीवर्णनं प्राग्वत् । प्रदेशिना राज्ञा सार्द्धमनुरक्ता अविरक्ता- कश्चिद्विप्रिय करणेऽपि विरागाभावात् । कुमारवर्णनं 'सुकुमालपाणिपाए' इत्यादि जाव 'सुन्दरे' इति, अत्र यावत्करणात 'अहीणपंचिंदियसरीरे लवखणवंजणगुणोववेए माणुम्माणपमाणपरिपुरणमुजायसवंगसुन्दरंगे ससिसोमाकारे कंते पियद रिसणे सुरूवे' इति द्रष्टव्यं, एतच्च देवीवर्णकवत् स्वयं परिभावनीयं, स च सूर्यकान्तो नाम कुमारो युवगजा अभूत्, प्रदेशिनो राज्ञो राज्य-राष्ट्रादिसमुदायात्मकं राष्ट्र च-जनपदं च बलं च-हस्त्यादिन्यं वाइन च-वेगसरादिक कोशे च-भाण्डागार कोष्ठागारं च-धान्यगृई पुरं च-नगरमन्तःपुरं च-अवरोधं चात्मनैव-स्वयमेव समुत्प्रेक्षमाणो व्यापारयन् ॥ (मू० ४९-५०)।
तस्स णं पएसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते णाम सारही होत्था अढे जाव बहुजणस्स अपरिभूए सामदंडभेय उवप्पयाणअस्थसत्थईहामइविसारए उत्पत्तियाए घेणतियाए कम्मयाए पारिणामियाए चाउनिहाए चुडीए उववेए, पएसिस्स रणो बहुम कम्नेसु य कारणेसु य कुबेसु
॥१५॥
Amanataram.org
~239~