________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सत्रांक
[५१]
दीप अनुक्रम
मानचित्रस्व मीराजप्रश्नी मन्त्रणीयान् अर्थान् धान्यमिव विवेचयति समेदि,वया प्रमाण-प्रत्यक्षादि वदन् यस्तष्टानामनामन्यभिचारित्वेन तत्रैव मन्त्रि
जिवशाहगांप्रवृत्तिनिवृत्तिभावात् स प्रमाणः,आधार आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्,तया आलम्बन रज्ज्चादि तहत् आप-10 मख्य गिरी
तापाचे गमन या वृत्ति द्गादिनिस्तारकत्वात् आलम्बन,तथा चक्षुः-लोचनं तहल्लोकस्य यो विविधकार्येषु प्रवृत्तिनिवृत्तिविषयदर्शकः स चक्षुः,एतदेव
मा०५२ प्रपञ्चपति-'मेदिभूए' इत्यादि, अत्र भूतशब्द औपम्यार्थ:, मेदिसटश इत्यर्थः, 'सब्वट्ठाणसव्वभूमियासु लखपचए'
इति, सर्वेषु स्थानेषु-कार्येषु संधिविग्रहादिषु सर्वासु भूमिकाम-मन्त्र्यमात्यादिस्थानरूपानु लब्धा-उपलब्धः प्रत्यया-प्रतीतिः • अविसंवादवचनता यस्य स तथा, 'विइण्णविचारो' इति वितीर्णो-राशाऽनुजातो विचार:-अवकाशो यस्य विश्वसनीयत्वात् | स वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, किंबहुना ?-राज्यधुराचिन्तकवापि-राज्यनिर्वाहकश्वाप्यभवत् ॥(मु०५१) |
तेणे कालेणं तेणं समएणं कुणाला नाम जणवए होत्था, रिडस्थिमियसमिद्धे, तत्थ णं कुणालाए जणवए सावत्थी नाम नयरी होत्या रिडस्थिमियसमिढा जाव पडिरूवा । तीसे णं सावत्थीए णगरीए पहिया उत्तरपरधिमे दिसीभाए कोहए नामंचेहए होत्या, पोराणे जाव पासादीए ४,तत्थ णं सावत्थीए नयरीए पएसिस्स रनो अंतेवासी जियसन्त नाम राया होत्था,महयाहिमवंत जाब विहरइ । तए णं से पएसी राया अन्नया फयाइ महत्थं महग्धं महरिहं विउले रापारिह पाहुई सजावेद, सज्जावित्ता चित्तं सारहि सदावेद सहाविता एवं षयासी-च्छ णे चित्ता ! तुम सावत्विं नगरि जियसत्तुस्स रपणो इमै महत्थं जाव पाहुडं उवणेहि, जाई तत्य रायक
[५१]
~241~