________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
श्रीराजप्रश्नी मलयगिरीया चिः ॥११३ ॥
सुत्रांक
[४५]
दीप अनुक्रम
आचारेणेत्यर्थः चिन यतश्च किंकरभूता इव तिष्ठति, न खलु वे किंकराः, किन्तु तेऽपि मान्याः, वेषामपि पृथगासननिपातनात् । केवल ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तयाभूता इव तिष्ठंति, तत उक्तं किंकरभूता इवेति, 'तेहिं चाहिं कसूर्याभस्य
स्थितिः सामाणियसाहस्सीहि, इत्यादि मुगर्म, यावत् 'दिच्चाई भोगभोमाई मुंजमाणे विहरवि' इति ॥ (सू०४५) सूरियाभस्स णं भंते! देवस्स केवइयं कालं ठिती पण्णत्ता ?, गोयमा ! चत्तारि पलिओ
पूर्वभवप्रमः
कैकयी वमाई ठिती पण्णता, सूरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं l सुगवन कालं ठिती पण्णचा?, गोयमा! चत्तारि पलिओवमाई ठिती पण्णता, महिद्दीए महजुत्तीए पदेशिव० महब्बले महायसे महासोक्खे महाणुभागे सूरियाभे देवे, अहो णं भंते ! सूरियाभे देवे महिड्ढीए . ४६-८ जाव महाणुभागे ।। (सू०४६)॥ सूरियाभेणं भंते ! देवे णं सा दिवा देविहदी सा दिवा देवजुई से दिवे देवाणुभागे किपणा लद्धे किण्णा पत्ते किण्णा अभिसमन्नागए? पुरभवे के आसी किनामए वा'को वा गुत्तण कयरंसि चा गामंसि वाजाव सन्निवेसंसि वा? किंवा दया किंवा भोचा किंवा किचा किंवा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सुचानिसम्मोजण्ण सूरियामेणं देवेणं सा दिवा देविडदी जाव देवाणुभागे लडे पने अभिसमन्नागए ॥(सू०४७)॥ गोयमाई ! समणे भगवं महावीरे भगवं गोयमं आमंतेचा एवं वयासी-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दोये भारहे वासे केयइअहे
११३॥
[४५]
~235~