________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सत्रांक
[४५]
दीप अनुक्रम
रविमलवरचिंधपहागहियाउहपहरणा तिणयाणि तिसंघियाई वयरामयाई कोडीणि धणूई पगिजा पडियाइयकंडकलावा णीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारूपाणिणो धम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचायचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं २ समयओ विणयओ किंकरभूया चिट्ठति ॥ (सू०४५)॥
ततः मागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, 'ते ण आयखा' इत्यादि, ते आत्मरक्षाः सन्न| दबद्धवर्मितकवया उत्पीडितशरासनपट्टिका पिनद्धौवेया-प्रैवेयकाभरणाः आषिद्धविमलवरचिलपट्टा गृहीताऽऽयुधमहरणा-17 खिनतानि आदिमध्यावसानेषु नमनभावात् त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् यत्रमयकोटीनि धपि अभिगृह्य 'परियाइयकंडकलावा' इति पत्तिकाण्डकलापा विचित्रकाण्डकलापयोगात्, केऽपि 'नीलपाणिणो' इति नील: काण्डकलाप इति गम्यते पाणी येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणी येषां ते चापपाणयः चारु:प्रहरणविशेष: पाणी येषां ते चारुपाणयः चर्म अंगुष्ठांगुल्योराच्छादनरूपं येषां ते चर्मपाणया, एवं दण्डपाणयः खङ्गपाणयः पाशपाणयः, एतदेव व्याचष्टे-यथायोगं नीलपीतरक्तचापचारुचर्मदडखापाशधरा आत्मरक्षा रक्षामुपगच्छति सदेकचित्ततया तत्परायणा वर्तन्ते इति रक्षोपगा: गुप्ता न स्वामिभेदकारिणः,तथा गुप्ता-पराभवेश्या पाकि:-सेतुर्येषां ते गुप्तपालिका,तथा युक्ताः-सेवकगुणोपेततया उचितास्तथा युक्ता:-परस्परसंबद्धा नतु बृहदन्तरा पालिर्वेषां वे युक्तपालिका, समयत:-आचारतः
[४५]
SARERainintenmarana
weredturary.org
~234~