________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [४३-४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजमश्नो मळयागरीया वृत्तिः ॥ ११२॥
सूर्याभस्य ससामा निकादि
प्रत सूत्रांक [४३-४४]
समोपदेशन सू०४५
दीप अनुक्रम [४३-४४]
पूर्वतोरणेनानुमविशति,अनुमविस्य च हस्ती पादौ पक्षालयति प्रक्षाल्य नन्दापुष्करिण्याः प्रत्यवतीर्य सामानिकादिपरिवारसहित सर्वा यावद् दुन्दुभिनिर्धोपनादितरषेण सूर्याभविमाने मध्यमध्येन समागच्छन् यत्र सुधर्मा सभा तत्रागत्य तां पूर्वदारेण पविशति, प्रविश्य मणिपीठिकाया अपरि सिंहासने पूर्वाभिमुखो निषीदति ॥ (मु०४४)॥
तएणं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारिय सामाणियसाहस्सीओ चउसु भद्दासणसाहस्सीसुनिसीयंति,तए णं तस्स सूरियाभस्स देवस्स पुरथिमिल्लेणं चत्तारिअग्गमहिसीओ चउसु भद्दासणेसु निसीयंति,तएणं तस्स सूरियाभस्स देवस्स दाहिणपुरस्थिमेणं अभितरियपरिसाए अट्ट देवसाहस्सीओ अट्ठसुभद्दासणसाहस्सीम निसीयंति,तए णे तस्स मूरियाभस्स देवस्स दाहिणेणं मजिझमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीम निसीयंति,तएक तस्स सूरियामरस देवस्स दाहिणपचत्थिमेणं वाहिरियाएपरिसाए वारस देवसाहस्सीतो बारससुभदासणसाहस्सीसुनिसीयंति, तए णं तरस सूरियाभरस देवस्स पचस्थिमेणं सत्तअणियाहिवाणो सत्तहिं भासणेहि णिसीयंति, तए ण तस्स सरियाभस्स देवस्स चहिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसहिं महासणसाहस्सीहि णिसीयति,तंजहा-पुरथिमिल्लेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पञ्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ, ते णं आयरक्खा सन्मजयसवम्मियकवया उप्पीलियसरासणपहिया पिणनगेविजा बहभावि
REscalinod
I.
N
aramrary.org
~233~