________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------ मूलं [४३-४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४३-४४]
दीप अनुक्रम [४३-४४]
ततोऽत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्वद्वारेणालङ्कारिकसभां प्रविश्वति, प्रविश्य मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदर्चनिकां करोति, तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वाराऽऽदिका पूर्वनन्दापुष्करिणीपर्यवसानाऽचनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसायसभां प्रविशति, प्रविश्य पुस्तफरत्नं लोमहस्तकेन प्रमृज्योदकधारया अभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमाल्यैरर्चयित्वा पुष्पाधारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण | 2 | पूर्ववदर्च निकां करोति, तदनन्तरमत्रापि सिद्धायतनवत दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अनिका वक्तव्या, ततः | पूर्वनन्दापुष्करिणीतो चलिपीठे समागत्य तस्य बहुमध्यदेशभागवत् अर्चनिकां करोति, कृत्वा चाभियोगिकदेवान् शब्दापयति, शब्दापयित्वा एवमवादीद-खिप्पामेवे त्यादि सुगम यावत्'तमाणत्तियं पच्चप्पिणंति'नवरं शुङ्गाटक-शृङ्गाटकाऽऽकृतिपथयुक्तं त्रिकोणं स्थानं त्रिकं यत्र रध्यात्रयं मिलति,चतुष्क-चतुष्पययुक्तं,चत्वरं-बहुरथ्यापातस्थानं,चतुर्मुखं यस्माश्चतसुष्वपि दिक्षुपन्यानो निस्सरन्ति,महापथो:-राजपथःशेषः सामान्य पन्थाः पंथाःप्राकारम्मतीतः,अट्टालकार-माकारस्थोपरि भृत्याश्रयविशेपाः,चरिका-अष्टहस्तप्रमाणो नगरपाकारान्तरालमार्गः द्वाराणि-प्रासादादीनां गोपुराणि-माकारद्वाराणि तोरणानि-द्वारादिसम्बधानि आरमन्ते यत्र माधवीलतागृहादिषु दम्पल्यावित्यसाचारामः,पुष्पादिमयक्षसंकुलमुत्सबादी पाजनोपभोग्यमुथानं, सामा- Y न्यवृक्षचन्दनगरासनं काननं, नगरविप्रकृष्टं वनम्, एकाऽनेकजातीयोत्तमक्षसमूहों बनखण्डः, एकजातीयोत्तमासमूहो वनराजी, 'तए ण' मित्यादि,ततः सूर्याभदेवो चलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन्
| शाश्वत जिन-प्रतिमाया: पूजनं
~232~