________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [४३-४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४३-४४]
०४४
दीप
तान् बजमयान गोलवृत्तसमुद्कान् स्वस्थाने प्रतिनिक्षिपति, तेषु पुष्पगन्धमाल्यवस्वाभरणानि चारोपयत्ति, ततो लोमहस्तकेन श्रीराजपनी ANI
पुस्तक रत्न मलयगिरी
माणकचैत्यस्तम्भं प्रमार्योदकधारयाऽभ्युक्षणचन्दनचर्चापुष्पाचारोपणं धूपदानं च करोति, कृत्वा च सिंहासनप्रदेशे समागत्या बाचन
मणिपीठिकाया: सिंहासनस्य च लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदनिकां करोति, कृत्वा यत्र मणिपीठिका यत्र च देवया वृत्तिः
०४३ शयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च द्वारवदनिकां करोति, तन उक्तमकारेणैव क्षुल्लकेन्द्रध्वजे पूनां करोति, जिनमतिमा ततो यत्र चोप्पालको नाम प्रहरणकोशस्तत्र. समागत्य ले मइस्तकेन परिवरत्नप्रमुखाणि पहरणरत्नानि प्रमार्जयति,
पूजादि प्रमार्योदकधारयाऽभ्युक्षणं चंदनचर्चा पुष्पाधारोपणं धूपदानं च करोति, तत सभायाः मुधर्माया बहुमध्यदेशभागेऽचनिकांव | पूर्ववत् करोति, कृत्वा सुधर्मायाः सभाया दक्षिणद्वारे समागत्य तस्य अनिका पूर्ववत कुरुते, ततो ददिगद्वारेण || विनिर्गच्छति, इत उर्च यथैव सिद्धायतनानिष्कामतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रवि शतः उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता ततो द्वितीयद्वारा निष्कामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्यता सैव सुधर्मायां सभायामप्यन्यूनातिरिक्ता वक्तव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वा उपपातसभा पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्रावदनिकां विदधाति, ततो दक्षिणद्वारे समागस्य तस्यार्च निकां कुरुते, अत ऊर्वमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाs
चैनिका वक्तव्या, ततः पूर्वमन्दापुष्करिणीतोऽपक्रम्य इदे समागत्य पूर्ववत् तोरणार्च निकां करोति, कृत्वापूर्वद्वारेणाभिषेकजासभा प्रविशति; मविश्य पणिपीठिकायाः सिंहासनस्याभिषेकमाण्डस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदनिकां करोति, 51 १११॥
अनुक्रम [४३-४४]
XLGIRamera
| शाश्वत जिन-प्रतिमाया: पूजनं
~231~