________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [४३-४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४३-४४]
दीप अनुक्रम [४३-४४]
नामप्यनिकां कृत्वा दक्षिणद्वारेण विनिर्गल्य दक्षिणस्यां दिशि यत्र चैत्यकृतः तत्र समागस्य चैत्यक्षस्य द्वारवदनिकां करोति, ततो महेन्द्रध्वजस्य ततो पत्र दाक्षिणात्या नन्दा पुष्करिणी तत्र समागच्छति, समागत्य तोरणत्रिसोपानप्रतिरूपकगवशालभक्षिकाव्यालकरूपाणां लोमहस्तकेन प्रमार्जनं जलधारयाऽभ्युक्षणं चन्दनचर्चा पुष्पाचारोहणं धूपदानं च कृत्वा | सिद्धायतनममुपदक्षिणीकृत्योसरस्यां नन्दापुष्करिण्यां समागत्य पूर्ववत्तस्या अनिकां करोति, तत उत्तराहे महेन्द्रध्वजे
तदनन्तरमुत्तराहे चैत्यवृक्षे तत उत्तराहे चैत्यस्तूपे ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमानां पूर्ववत् पूजां विधायोत्तराहे | प्रेक्षागृहमण्डपे सपागच्छति, तत्र दाक्षिणात्यप्रेक्षागृहमण्डपबत सर्वा वक्तव्यता वक्तव्या,ततो दक्षिणस्तम्भपंक्त्या विनिर्गस्योत्तरादे ।। मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्यमुखमंडपचत् सर्व पश्चिमोत्तरपूर्वद्वारक्रमेण कृत्वा दक्षिणस्तम्भपतया विनिर्गत्य सिद्धायतनस्योचरद्वारे समागत्य पूर्ववदर्च निकां कृत्वा पूर्वद्वारेण समागच्छति, तत्रानिका पूर्ववत् कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणद्वारे पश्चिमस्तम्भपंत्योत्तरपूर्वद्वारेषु कमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वपेक्षागृहमण्डपे समागल्य पूर्ववत् द्वारमध्यभागदक्षिणद्वारपश्मिस्तम्भपत्तयोत्तरपूर्वद्वारेषु पूर्ववदर्चनिकां करोति, ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यक्षमहेन्द्रध्वजनंदापुष्करिणीनां, अतः सभायां सुधर्मायां पूर्वद्वारेण मविशति, प्रविश्य यत्रैव मणिपीठिका तत्राऽऽगच्छति, आलोके च जिनमतिपानां प्रणाम करोति, कृत्वा यत्र माणकचेत्यस्तम्भो यत्र वज्रमया गोलवृत्ताः समुन्द्रकाः तत्रागत्य समुद्रकान् गृहाति, गृहीत्वा विघाटयति विघाटय च लोमहस्तकं परामृश्य तेन माज्योंदकधारया अभ्युक्ष्य गोशीर्षचन्दनेनानुलिम्पति, तता प्रधानैर्गधमाल्यैरचयति धूपं दहति, वदनन्तरं भूयोऽपि बञमयेषु गोलमृत्तसमुद्रेषु प्रतिनिक्षिपति, प्रतिनिक्षिप्य
SAREauratonintamational
| शाश्वत जिन-प्रतिमाया: पूजनं
~230