________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------ मूलं [४३-४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजमनी मळयगिरीया दृति
पुस्तक रत्न वाचन
०४३ जिनमतिमा
प्रत सूत्रांक [४३-४४]
पूजादि
॥११॥
सू०४४
दीप
दणादि धूपदहनं च करोति, तदनन्तरं सिद्धायतनबहुमध्यदेशभागे उदकथाराभ्युक्षणचन्दनपश्चालितलप्रदानपुष्पपुोपचा- रधूपदानादि करोति, सत्ता सिदायतनदक्षिणद्वारे समागत्य लोमहस्तकं गृहीला तेन द्वारशाखे शालिभत्रिकाव्यालरूपाणि च प्रमार्जयति,तत उदकधारयाऽभ्युक्षण गीशीर्षचन्दनचर्चापुष्पाचारोहण धूपदान करोति । ततो दक्षिणद्वारेण निर्गत्य दाक्षिणात्पस्य मुखमण्डपस्य बहुमध्यदेशभागे लोमहस्तकेन मार्योदकधाराभ्युक्षणं चन्दनपञ्चांगुलितलमदानपुष्पपुशोपचारधूपदानादि करोति, कृत्वा पश्चिमद्वारे समागस्य पूर्ववत् द्वाराचं निकां करोति कृत्वा च तस्यैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरस्यां स्तम्भपङ्कौ समागत्य पूर्ववत्तदनिकां विधत्ते, इह यस्यां दिशि सिद्धायतनादिद्वारं तत्रेतरस्य मुखमण्डपस्य स्तम्भपतिः, ततस्तस्यैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारे समागस्प तत्पूनां करोति, कृत्वा तस्य दाक्षिणात्यस्य मुखमण्डपस्य दक्षिणद्वारे समागत्य पूर्ववत्पूजा | विधाय तेन द्वारेण विनिर्गत्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागे समागत्याक्षपाटकं मणिपीठिका सिंहासनं च लोमहस्तकेन प्रमा-1 | योदकधारयाऽभ्युक्ष्य चन्दनचर्चापुष्पपूजाधूपदानानि कृत्वा तस्यव प्रेक्षामण्डपस्य क्रमेण पश्चिमोत्तरपूर्वदक्षिणद्वाराणामर्च निकां कृत्वा दक्षिणद्वारेण विनिर्गत्य चैत्यस्तूपं मणिपीटिकां च लोमहस्तकेन प्रमार्योदकधारयाऽभ्युक्ष्य सरसेन गोशीर्षचन्दनकेन पञ्चांगुलितलं दवा पुष्पाधारोहणं च विधाय धूपं ददाति, ततो यत्र पावाल्या मणिपीटिका तत्रागच्छति, तत्रागत्यालोके प्रणामं करोति; कृत्वा लोमहस्तकेन प्रमार्जनं सुरभिगन्धोदकेन स्नानं सरसेन
गोशीर्षचन्दनेन गात्रानुलेपनं देवदूष्ययुगलपरिधानं पुष्पाचारोहणं पुरतः पुष्पपुञोपचारं धूपदानं पुरतो दिव्यतन्दुलैरष्ट| मङ्गलकालेखनमष्टोतरशतः स्तुति प्रणिपातदण्डकपाटं च कृत्वा वन्दते नमस्पति, तत एवमेव क्रमेण उत्तरपूर्वदक्षिणप्रतिमा-
अनुक्रम [४३-४४]
११०॥
SAREnatanimal
IPN
imranmarg
| शाश्वत जिन-प्रतिमाया: पूजनं
~229~