________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [४३-४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
पुस्तक रत्न वाचनं
०४३
प्रत सूत्रांक [४३-४४]
जिनप्रतिमा पूजादि सु०४४
दीप
श्रीरामप्रभी स्वेभ्यः, तया लोकस्य नाथा-योगक्षेमतो लोकनाथास्तेभ्यः, तत्र योगो चीभाधानीनेदपोषणकरण क्षेमं च तत्तदुपद्रवाय- मायगिरी
भावापादन, तथा लोकस्य-पाणिलोकस्य पश्चास्तिकायात्मकस्य वा दिता-हितोपदेशेन सम्यमरूपणया वा लोकहितास्वेया दृत्तिः
भ्यः, तथा लोकस्य-देशनायोग्यस्य प्रदीपा देशनांशुभिर्ययावस्थितवस्तुभकाशका लोकादीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसञ्चलोकस्य प्रयोतन भयोतकत्वविशिष्ट ज्ञानशक्तिस्तस्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादातत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपत्समन्विता यशाद् द्वादश्चाङ्गमारचयन्तीति, तेभ्यः, तथा अभर्य-विशिष्टमात्मनः | स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिनि भावः, ततः अभयं ददतीत्यभयदास्ते यः, सूत्रे च का प्रत्ययः स्वार्थिक पाकृतलक्षणवशाय एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आत्मधर्म: तत्वावबोधनिबन्धनः श्रद्धास्वभावः,
श्रद्धाविहीनस्याचक्षुप्मत इव रूपं तत्वदर्शनायोगात, तद् ददतीति चक्षुस्तेिभ्यः, तथा मार्गो-विशिष्टगुणस्थानावाप्तिमगुणः Kा स्वरसवादी क्षयोपशमविशेषरतं ददतीति मार्गदाः, तथा शरण-संसारकान्तारगतानापतिपयल रागादिपीडितानां समाश्या
सनस्थानकल्प तत्त्वचिन्तारूपमध्यवसानं तहदतीति शरणदास्तेभ्यः, तथा बोधिः-जिनप्रणीत प्राप्तिस्तत्त्वार्थश्रदानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदारतेभ्यः, तथा धर्म-चारियरूपं ददतीति धर्मदास्तेभ्या, कथं धर्मदा ? इत्याह-धर्म | दिशन्तीति धर्मदेशकास्तेभ्यः, तथा धर्मस्य नायका:-स्वामिनस्तदशीकरणभावात् तत्फलपरिभोगाच धर्मनायकाः तेभ्यः, धर्मस्य सास्थय इव सम्यक् प्रवर्तन योगेन धमसारथ यस्तेभ्या, तथा धर्म एव वर-मधानं चतुरन्त हेतुत्वाव चतुरन्त चक्रमित चतुरन्तचकं तेन पचितुं शीलं येषां ते तथा तेभ्यः, तथा अप्रतिहते-अप्रतिरखलिते क्षायिकत्वात् घरे-पधाने ज्ञानदर्शने धरन्तीति
अनुक्रम [४३-४४]
। १०९ ॥
SAMEnirahindi
| शाश्वत जिन-प्रतिमाया: पूजनं
~227~