________________
आगम
(१३)
प्रत
सूत्रांक
[४३-४४]
दीप
अनुक्रम
[४३-४४]
मूलं [४३-४४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
1049-401494494d
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
कतुरुकधूपगन्धोचमानुविद्धा प्राकृतत्वात् पदव्यत्ययः धूपवत्तिं विनिर्मुञ्चन्तं वैड्यमयं धूपकच्छुयं प्रगृह्य प्रयत्नतो धूपं दवा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके रचयित्वा प्रयत्नतो 'अट्ठसविधत्ते 'ति विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः शब्दसंदर्भस्तेन युक्तानि, अष्टशतं च तानि विशुद्ध ग्रन्ययुक्तानि च तैः अर्थयुक्तः - अर्थसारैरपुनरुक्तैर्महावृत्तैः, तथाविधदेवलब्धिप्रभाव एषः, संस्तौति संस्तुत्य वाम 'जानुं अञ्चति इत्यादिना विधिना प्रणामं कुर्वन् प्रणिपातदण्डकं पठति, तद्यथा-'नमोऽत्यु णमरिहंताण' मित्यादि, नमोऽस्तु 'ण' मिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामईन्तीत्यर्हन्तस्तेभ्यः सूत्रे षष्ठी 'छट्टीविभतीर भन्नइ चडत्यो इति प्राकृतलक्षणवशात्, ते चान्तो नामादिरूपा अपि सन्ति ततो भावात्यतिपत्यर्थमाह-' भगवद्भयः भगः समत्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदि:-धर्मस्य प्रथमा प्रहृतिस्तत्करणशीलाः आदिकरास्तेभ्यः तीर्यते संसारसमुद्रोऽनेनेति तीनं तत्करणशीलास्तीर्थकराः तेभ्यः, स्वयम्-अपरोपदेशेन सम्यग् वरंबोंधिमाप्त्या बुद्धा-मिध्यात्वनिद्रापगमसंबोधन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्या उचित क्रियावन्तोऽदीनभावाः कृतज्ञतापतयो ऽनुपहतचित्ता देवगुरुब हुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, aur पुरुषाः सिंहा इव कर्मगजान् प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासङ्गादिना कर्म लाभातो वा पुरुषेषु वरपुण्डरीकाणि तेभ्यः, तथा पुरुषवरगन्धइस्तिन इव परचक्रदुर्भिक्षमा रिप्रभृतिक्षुद्गज निराकरणेनेति पुरुष"वरगन्धहस्तिनस्तेभ्यः, "वचा कोको भव्यसस्थलीकः तस्य सकलकल्याणकनिबन्धनतया भव्यत्वभाषेनोत्तमा लोकोचमा
Education Internation
शाश्वत जिन - प्रतिमायाः पूजनं
For Pale Only
~226~