________________
आगम
(१३)
प्रत
सूत्रांक
[४३-४४]
दीप
अनुक्रम
[४३-४४]
मूलं [४३-४४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीराजमश्री मलयगिरी - या हितः
॥ १०८ ॥
Ja Eucator
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
२
नंदाक्खरिणि पुरत्थिमिल्लेण तिसोमाणपडियएणं पच्चोरुहति २ ना हत्थपाए पक्खालेह २ ताणंदाओ क्खरिणीओ पच्चुतरह जेणेव सभा सुधम्मा तेणेव पहारित्थ गमणाए । तए णं से सूरिया देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अनेहि य बहहिं सूरियाभवमाणवासी हि वैमाणिएहि देवीहिं देवीहि य सद्धिं संपरिबुडे सहिडीए जाव नाइयरवेणं जेधेव सभा मुहम्मा तेजेव उवागच्छड़ सभं सुधम्मं पुरथिमिल्लेणं दारेणं अणुपविसति २ अणुविसित्ता व सीहास तेव उवागच्छइ २ चा सीहासणवरगए पुरत्याभिमुहे सण्णिसणे ॥ ( सू० ४४ ) ॥
'जेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा, क्षेत्रादेरपि कमेदयादिनिमित्तत्वात्, उक्तं च- "उदयवखय खओवसमोवसमा जं च कम्मुणो भणिया । दवं खेतं कालं भावं च भव च संपप्पे ॥१॥" ति, 'पोत्थरयणं सुइ' इति उत्सत्रे स्थान विशेषे वा उत्तमे इति द्रष्टव्यं, 'विहारे' इति उद्घाटयति, 'धम्मियं ववसायं ववसई' इति धार्मिक धर्मानुगतं व्यवसाय व्यवस्यति, कर्त्तुमभिलषनीति भावः । ' अच्छरसातंदुलेहि ' अच्छो रसो येषु ते अच्छरसाः, प्रत्यासन्नवस्तुपतिविम्वाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाथ ते वन्दुलाथ तः, दिव्यतन्दुलरिति भावः, ' पुष्कपुंजीवयारकलियं करिता 'चंदप्प भवइरवेरु लियविमलदंड ' मिति चन्द्रमभववैर्यमयो बिमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुपवरकुंदुरुतुरुकसत्केन धूपेन उत्तमगन्धिनाऽनुविद्धा कालानुरुपवर कुंदुरु
शाश्वत जिन - प्रतिमायाः पूजनं
For Parts Only
~225~
पुस्तक रत्न वाचन
सू० ४३ जिनमतिमा पूजादि
सू० ४४
॥ १०८ ॥