________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
----------------------------- मूलं [४३-४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४३-४४]
दीप अनुक्रम [४३-४४]
अभिसेयसभा तेव उबागच्छइ २ सा तहेव सोहासणं च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरथिमिल्ला गंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छइ २त्ता जहा अभिसेयसमा तहेव सर्व, जेणेच ववसायसभातेगेव उवागच्छह २ शा तहेव लोमहस्थय परामुसति पोत्ययरयणं लोमहत्थएणं पमज्जइ पमज्जित्ता दिखाए दगधाराए अग्गेहि वरेहि य गंधेहि मल्लेहि य अवेति २ सा मणिपेटियं सीहासणं च सेसं तं चेब, पुरस्थिमिला नंदा पुक्रवरिणी जेणेव हरए तेगेव उवागच्छद २ ता तोरणे य तिसोवाणे य सालिभंजियाओ य बालरूवए य तहेव । जेणेव बलिपीढं तेणेव उवागच्छता पलिविसज्जणं करेइ, आभिओगिए देवे सहावेइ सदायित्ता एवं वयासीखिपामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सिंघाडएसु तिएमु चउक्सु चचरेसु चउमुहेसु महा. पहेसु पागारेसु अहालएसु चरियासु दारेसु गोपुरेसु तोरणेमु आरामेसु उज्जाणेसु वणेसु वणराईसु काणणेसु वणसंदेसु अचणियं करेह अधणियं करेता एबमाणत्तियं खिप्पामेव पच्चप्पिणहतए ण ते आभिओगिया देवा मूरिभामेण देवेणं एवं धुत्ता समाणा जाव पडिसुडिणित्ता मूरियाभे विमाणे सिंघाडएसुतिएसुचउक्कएसुचचरेसु चउम्मुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जासु वणेसु वणरातीसुकाणणेसु वणसंसु अच्चणिय करेइ २त्ता जेणेव सूरिया देवे जाच परचप्पिणंति, तते णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छा.
Auditurary.com
| शाश्वत जिन-प्रतिमाया: पूजनं
~224~