________________
आगम
(१३)
प्रत सूत्रांक
[४३-४४]
दीप
अनुक्रम
[४३-४४]
मूलं [४३-४४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीराजमनी मलयगिरीया वृत्तिः
॥ १०७ ॥ ॥
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
-
सभा मुहम्मातेव उवागच्छति २ तास सुहम्म पुरत्थिमिल्लेणं दारेणं अणुपविसह २ ताजेcha माणवर चेइयखंभे जेणेव वइरामए गोलवहसमुग्गे तेणेव उवागच्छद्द उवागच्छत्ता लोमहत्य परामुसहर बहरामए गोलवद्दसमुग्गए लोमहत्येणं पजइ २ बहरामए गोलबहसमुग्गए विहाडेह २ जिणसगहाओ लोमहत्येणं पमज्जइ २त्ता सुरभिणा गंधोदपणं पक्खाले पक्खालिता अग्गेहिं बरेहिं गधेहि य मल्लेहि य अचेह धूवं दलयइ २ सा जिणसकहाआ वहरामएस गोलवहसमुग्गएसु पडिनक्eet माणवर्ग चेइयखभं लोमहत्वपूर्ण पमज्जड़ दिहाए दगधाराए सरसेणं गोसीसचंदणेणं चचए दलह, पुष्कारहणं जाव धूवं दलयइ, जेणेव सीहासणे तं चेव, जेणेव देवसयणिज्जे तं वेव, जेणेव खुड्डागमहिंदज्झए तं चैव जेगेव पहरणकोसे चोप्पालए तेणेव उवागच्छ २ चा लोमहत्थगं परामुस २ सा पहरणकोसं चोप्पालं लोमहत्वपूर्ण पमज्जइ २त्ता दिवाए दगधाराए सरसेणं गोसीसचंदणं चच्चा दलेइ पुष्कारुणं आसतोसत जाव धूवं दलयइ, जेमेव सभाए मुहम्माए बहुमज्झदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छद ता लोमहत्वगं परामुसद्द देवसयणिज्जं च मणिपेढियं च लोमहत्वएणं पमज्जई, जाब घूवं दलयइ २ ता जेणेव उव वासभा दाहिणिले दारे तहेव अभिसेयसभासरिसं जाव पुरत्थिमिल्ला गंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ २ त्ता तोरणे य तिसोबाणे य सालिभंजियाओ य वालरूवए य तहेव, जेणेव
शाश्वत जिन - प्रतिमायाः पूजनं
For Penal Use On
~ 223~
14544
पुस्तक रत्न' वाचन
सू० ४३ जिनमविमा पूजादि
सू० ४४
१०७ ॥
janayar