________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [४१-४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्याभस्या
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
IN भिषेक
मू०४२
॥९९ ॥
प्रत सूत्रांक [४१-४२]
दीप
महियं गेण्हित्ता जेणेव चुल्लहिमवंतसिहरीवासहरपचया तेणेब उवाागच्छंति तेणेव उवागच्छित्ता दगं गेण्हति सदतुयरे सदपुप्फे सदगंधे सघमल्ले सदोसहिसिस्थए गिव्ह ति गिरिहत्ता जेणेव पउमपुंडरीयदहे तेणेव उवागच्छति उवागच्छित्ता दहोदगं गेहंति गेण्हिता जाई तस्थ उप्पलाई जाव सयसहस्सपत्ताई ताई गेयहं ति गरिहत्ता जेणेव हेमवयएरवयाई बासाई जेणेव रोहियरोहियंसासुवण्णकूलरूपपकूलाओ महाणईओ तेगेव उबागच्छंति, सलिलोदगं गेहंति २ उमओकूलमहियं गिण्हंति२ जेणेव सहायतिवियडावतिपरियागा बहवेयपध्या तेणेव उवागच्छन्ति उबागरिछत्ता सपतुपरे तहेव जेणेव महाहिमवंतरुप्पिवासहरपचया तेणेव उवागच्छति तहेब जेणेव महापउममहापुंडरीयदहा तेणेष उवागच्छंति उवागच्छिचा दहोदगं गिव्हंति तहेव जेणेव हरियासरम्मगवासाइं जेणेव हरिकंतनारिकताओ महाणईओ तेणेव उवागच्छति तहेव जेणेव गंधावइभाल. वंतपरियाया वड्वेय पद्यया तेगेव तद्देव जेणेव णिसढणीलवंतवासधरपाया तहेव जेणेब तिगिच्छिकेसरिद्दहाओ तेणेव उवागच्छति उवागच्छित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीतासीतादाओ महाणदीओ तेणेव तहेव जेणेव सवयशवदिविजया जेणेय सदमागहवरदामपभासाई तित्थाई तेणेव उवागच्छंति ते गेव उवागच्छित्ता तित्वोदगं गेपहंति णिहत्ता सांतरणईओ जेणेव सावखारपश्या ते गेव उवागच्छंति सन्तुयरे तहेव जेगेव मंदरे पदते जेब भद्दसालवगे
अनुक्रम [४१-४२]]
॥१९॥
JmEdunshumal
सूर्याभदेवस्य अभिषेकस्य वर्णनं
~207~