SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) ------------ मूलं [४१-४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [४१-४२] दीप अनुक्रम [४१-४२]] समोहणित्ता अहसहस्सं सोचनियाणे कलसाणं १ अट्ठसहस्सं रुप्पमयाणं कलसाणं २ अवसहस्सं मणिमयाणं कलसाणं ३ अट्ठसहस्सं सुवग्णरुप्पमयाणं कलसाणं ४ अट्ठसहस्सं सुवन्नमणिमयाणं कलसाणं ५ अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं ६ अट्टसहस्सं सुवग्णरुप्पमणिमयाणं कलसाण अहसहस्सं भोमिजाण कलसाणं ८, एवं भिगाराणं आयंसाणं थालीण पाईणं सुपतिवाणं रयणकरंडगाणं पुष्पचंगेरीणं जाव लोमहत्थचंगेरीगं पुप्फपडलगागं जाव लोमहत्वपडलगाण छत्ताणं चामराणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसहस्सं धूवकडुच्छुयाण विउध्वंति,विउवित्ता ते साभाविए य वेउविए य कलसे य जाव कटुच्छुए य गिण्हंति गिहिता सरियाभाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमिचो ताए उकिटाए चबलाए जाव तिरियमसंखेजाणंजाव वीतिवयमाणे वीतिवयमाणे जेणेव खीरोदयसमुहे तेणेव उवागच्छति उवागरिछत्ता खीरोयगं गिण्हंति जाई तत्थुप्पलाई ताई गेण्हंति जावसयसहस्सपत्ताई गिण्हंति २ जेणेव पुक्खरोदए समुद्दे तेणेय उवागच्छति उवागच्छित्ता पुक्खरोदयं गेण्हंति गिण्हिता जाई तत्धुप्प लाई सयसहस्सपत्ताई ताई जाव गिण्हति गिहिता जेणेव समयखेते जेणेच भरहेरवयाई वासाई जेणेव मागहवरदामफ्भासाई तित्थाई तेणेव उवागच्छति तेव उवागच्छित्ता तित्थादगं गे गेण्हेत्ता तित्थमहिथं गेहति २ जेषेव गंगासिंधुरत्तारत्तवईओ महानईओ तेणेव उवागच्छति २ सलिलोदगं गेहति सलिलोदगं गेण्हित्ता उभओकूलमहिये गेण्हति सूर्याभदेवस्य अभिषेकस्य वर्णनं ~206~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy