________________
आगम (१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजमश्नी मलयगिरी
सूर्याभस्याभिषेक
४२
या वृत्तिः
प्रत सूत्रांक [४१-४२]
॥९८॥
दीप
तएणं से सरियाभे देवे तेसि सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमई सोचा निसम्म हतुट्ठ जाव हयहियए सयणिजाओ अन्भुट्टेति सयणिजाओ अब्भुढेत्ता उववायसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छा, जेणेव हरए तेणेव उबागच्छति, उवागच्छित्ता हरय अणुपयाहिणीकरेमाणे० करेमाणे पुरच्छिमिल्लेणं तोरणेणं अणुपविसइ अणुपविसित्ता पुरच्छिभिल्लेणं तिसोवाणपडिरूवएणं पचोरुहइ पचोरुहिता जलाधगाहं जलमज्जणं करेइ २ जलकिहुं करेइ २ जलाभिसेयं करेइरआयते चोक्खे परमसुईभूए हरयाओ पच्चोत्तरह २ जेणेव अभिसेयसभा तेणेव उवागच्छति तेणेव उवागच्छिता अभिसेयसभं अणुपयाहिणीकरमाकरेमाणे पुररिछमिल्लेणं दारेणं अणुपचिसइ २ जेणेव सीहासणे तेणेव उवागछहरसीहासणवरगए पुरस्थाभिमुहे सन्निसन्ने । तए णे सरियाभस्स देवस्स सामाणियपरिसोववत्रागा देवा आभिओगिए देवे सद्दाति सदायित्ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया ! सूरियाभस्स देवस्स महत्थं महग्धं महरिह चिउलं इंदाभिसेयं उषहवेह, तए णं ते आमिओगिआ देवा सामाणियपरिसोचवन्नेहिं देवेहिं एवं बुत्ता समाणा हट्ठा जाब हियया करयलपरिग्गहियं सिरसावतं मत्थए अंजलि कह एवं देवो! तहत्ति आणाए विणएणं बयणं पडिसुणंति,पडिमुणित्ता उत्तरपुरच्छिमंदिसीभार्ग अवकमंति,उत्तरपुरच्छिमं दिसीभार्ग अवकमित्ता बेउवियसमुग्धारण समोहणंति समोहणिता संखेजाई जोयणाई जाव दोश्चपि बेउवियसमुग्धारण
अनुक्रम [४१-४२]]
था॥९८॥
REautam
F
wJanmarary.orm
सूर्याभदेवस्य अभिषेकस्य वर्णनं
~205~